त्रसति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *trásati, from Proto-Indo-Iranian *trásati, from Proto-Indo-European *tréseti (to tremble, to fear). Cognate with Ancient Greek τρέω (tréō, to fear, dread; to flee from fear), Avestan (𐬟𐬭𐬀-)𐬙𐬆𐬭𐬆𐬯𐬀𐬌𐬙𐬌 ((fra-)tərəsaiti), Persian ترسیدن (tarsidan, to fear), Latin terreō.

Pronunciation[edit]

Verb[edit]

त्रसति (trásati) third-singular present indicative (root त्रस्, class 1, type P)

  1. to tremble, quiver
  2. to be afraid of

Conjugation[edit]

Present: त्रसति (trásati), त्रसते (trásate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third त्रसति
trásati
त्रसतः
trásataḥ
त्रसन्ति
trásanti
त्रसते
trásate
त्रसेते
trásete
त्रसन्ते
trásante
Second त्रससि
trásasi
त्रसथः
trásathaḥ
त्रसथ
trásatha
त्रससे
trásase
त्रसेथे
trásethe
त्रसध्वे
trásadhve
First त्रसामि
trásāmi
त्रसावः
trásāvaḥ
त्रसामः
trásāmaḥ
त्रसे
tráse
त्रसावहे
trásāvahe
त्रसामहे
trásāmahe
Imperative
Third त्रसतु
trásatu
त्रसताम्
trásatām
त्रसन्तु
trásantu
त्रसताम्
trásatām
त्रसेताम्
trásetām
त्रसन्ताम्
trásantām
Second त्रस
trása
त्रसतम्
trásatam
त्रसत
trásata
त्रसस्व
trásasva
त्रसेथाम्
trásethām
त्रसध्वम्
trásadhvam
First त्रसानि
trásāni
त्रसाव
trásāva
त्रसाम
trásāma
त्रसै
trásai
त्रसावहै
trásāvahai
त्रसामहै
trásāmahai
Optative/Potential
Third त्रसेत्
tráset
त्रसेताम्
trásetām
त्रसेयुः
tráseyuḥ
त्रसेत
tráseta
त्रसेयाताम्
tráseyātām
त्रसेरन्
tráseran
Second त्रसेः
tráseḥ
त्रसेतम्
trásetam
त्रसेत
tráseta
त्रसेथाः
trásethāḥ
त्रसेयाथाम्
tráseyāthām
त्रसेध्वम्
trásedhvam
First त्रसेयम्
tráseyam
त्रसेव
tráseva
त्रसेम
trásema
त्रसेय
tráseya
त्रसेवहि
trásevahi
त्रसेमहि
trásemahi
Participles
त्रसत्
trásat
त्रसमान
trásamāna
Imperfect: अत्रसत् (átrasat), अत्रसत (átrasata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अत्रसत्
átrasat
अत्रसताम्
átrasatām
अत्रसन्
átrasan
अत्रसत
átrasata
अत्रसेताम्
átrasetām
अत्रसन्त
átrasanta
Second अत्रसः
átrasaḥ
अत्रसतम्
átrasatam
अत्रसत
átrasata
अत्रसथाः
átrasathāḥ
अत्रसेथाम्
átrasethām
अत्रसध्वम्
átrasadhvam
First अत्रसम्
átrasam
अत्रसाव
átrasāva
अत्रसाम
átrasāma
अत्रसे
átrase
अत्रसावहि
átrasāvahi
अत्रसामहि
átrasāmahi

Related terms[edit]

Descendants[edit]

  • Pali: tasati
  • Maharastri Prakrit: 𑀢𑀲𑀇 (tasaï)