त्वेषनृम्ण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

त्वेषनृम्ण (tveṣánṛmṇa)

  1. of brilliant power

Declension[edit]

Masculine a-stem declension of त्वेषनृम्ण (tveṣánṛmṇa)
Singular Dual Plural
Nominative त्वेषनृम्णः
tveṣánṛmṇaḥ
त्वेषनृम्णौ / त्वेषनृम्णा¹
tveṣánṛmṇau / tveṣánṛmṇā¹
त्वेषनृम्णाः / त्वेषनृम्णासः¹
tveṣánṛmṇāḥ / tveṣánṛmṇāsaḥ¹
Vocative त्वेषनृम्ण
tvéṣanṛmṇa
त्वेषनृम्णौ / त्वेषनृम्णा¹
tvéṣanṛmṇau / tvéṣanṛmṇā¹
त्वेषनृम्णाः / त्वेषनृम्णासः¹
tvéṣanṛmṇāḥ / tvéṣanṛmṇāsaḥ¹
Accusative त्वेषनृम्णम्
tveṣánṛmṇam
त्वेषनृम्णौ / त्वेषनृम्णा¹
tveṣánṛmṇau / tveṣánṛmṇā¹
त्वेषनृम्णान्
tveṣánṛmṇān
Instrumental त्वेषनृम्णेन
tveṣánṛmṇena
त्वेषनृम्णाभ्याम्
tveṣánṛmṇābhyām
त्वेषनृम्णैः / त्वेषनृम्णेभिः¹
tveṣánṛmṇaiḥ / tveṣánṛmṇebhiḥ¹
Dative त्वेषनृम्णाय
tveṣánṛmṇāya
त्वेषनृम्णाभ्याम्
tveṣánṛmṇābhyām
त्वेषनृम्णेभ्यः
tveṣánṛmṇebhyaḥ
Ablative त्वेषनृम्णात्
tveṣánṛmṇāt
त्वेषनृम्णाभ्याम्
tveṣánṛmṇābhyām
त्वेषनृम्णेभ्यः
tveṣánṛmṇebhyaḥ
Genitive त्वेषनृम्णस्य
tveṣánṛmṇasya
त्वेषनृम्णयोः
tveṣánṛmṇayoḥ
त्वेषनृम्णानाम्
tveṣánṛmṇānām
Locative त्वेषनृम्णे
tveṣánṛmṇe
त्वेषनृम्णयोः
tveṣánṛmṇayoḥ
त्वेषनृम्णेषु
tveṣánṛmṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्वेषनृम्णा (tveṣánṛmṇā)
Singular Dual Plural
Nominative त्वेषनृम्णा
tveṣánṛmṇā
त्वेषनृम्णे
tveṣánṛmṇe
त्वेषनृम्णाः
tveṣánṛmṇāḥ
Vocative त्वेषनृम्णे
tvéṣanṛmṇe
त्वेषनृम्णे
tvéṣanṛmṇe
त्वेषनृम्णाः
tvéṣanṛmṇāḥ
Accusative त्वेषनृम्णाम्
tveṣánṛmṇām
त्वेषनृम्णे
tveṣánṛmṇe
त्वेषनृम्णाः
tveṣánṛmṇāḥ
Instrumental त्वेषनृम्णया / त्वेषनृम्णा¹
tveṣánṛmṇayā / tveṣánṛmṇā¹
त्वेषनृम्णाभ्याम्
tveṣánṛmṇābhyām
त्वेषनृम्णाभिः
tveṣánṛmṇābhiḥ
Dative त्वेषनृम्णायै
tveṣánṛmṇāyai
त्वेषनृम्णाभ्याम्
tveṣánṛmṇābhyām
त्वेषनृम्णाभ्यः
tveṣánṛmṇābhyaḥ
Ablative त्वेषनृम्णायाः / त्वेषनृम्णायै²
tveṣánṛmṇāyāḥ / tveṣánṛmṇāyai²
त्वेषनृम्णाभ्याम्
tveṣánṛmṇābhyām
त्वेषनृम्णाभ्यः
tveṣánṛmṇābhyaḥ
Genitive त्वेषनृम्णायाः / त्वेषनृम्णायै²
tveṣánṛmṇāyāḥ / tveṣánṛmṇāyai²
त्वेषनृम्णयोः
tveṣánṛmṇayoḥ
त्वेषनृम्णानाम्
tveṣánṛmṇānām
Locative त्वेषनृम्णायाम्
tveṣánṛmṇāyām
त्वेषनृम्णयोः
tveṣánṛmṇayoḥ
त्वेषनृम्णासु
tveṣánṛmṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्वेषनृम्ण (tveṣánṛmṇa)
Singular Dual Plural
Nominative त्वेषनृम्णम्
tveṣánṛmṇam
त्वेषनृम्णे
tveṣánṛmṇe
त्वेषनृम्णानि / त्वेषनृम्णा¹
tveṣánṛmṇāni / tveṣánṛmṇā¹
Vocative त्वेषनृम्ण
tvéṣanṛmṇa
त्वेषनृम्णे
tvéṣanṛmṇe
त्वेषनृम्णानि / त्वेषनृम्णा¹
tvéṣanṛmṇāni / tvéṣanṛmṇā¹
Accusative त्वेषनृम्णम्
tveṣánṛmṇam
त्वेषनृम्णे
tveṣánṛmṇe
त्वेषनृम्णानि / त्वेषनृम्णा¹
tveṣánṛmṇāni / tveṣánṛmṇā¹
Instrumental त्वेषनृम्णेन
tveṣánṛmṇena
त्वेषनृम्णाभ्याम्
tveṣánṛmṇābhyām
त्वेषनृम्णैः / त्वेषनृम्णेभिः¹
tveṣánṛmṇaiḥ / tveṣánṛmṇebhiḥ¹
Dative त्वेषनृम्णाय
tveṣánṛmṇāya
त्वेषनृम्णाभ्याम्
tveṣánṛmṇābhyām
त्वेषनृम्णेभ्यः
tveṣánṛmṇebhyaḥ
Ablative त्वेषनृम्णात्
tveṣánṛmṇāt
त्वेषनृम्णाभ्याम्
tveṣánṛmṇābhyām
त्वेषनृम्णेभ्यः
tveṣánṛmṇebhyaḥ
Genitive त्वेषनृम्णस्य
tveṣánṛmṇasya
त्वेषनृम्णयोः
tveṣánṛmṇayoḥ
त्वेषनृम्णानाम्
tveṣánṛmṇānām
Locative त्वेषनृम्णे
tveṣánṛmṇe
त्वेषनृम्णयोः
tveṣánṛmṇayoḥ
त्वेषनृम्णेषु
tveṣánṛmṇeṣu
Notes
  • ¹Vedic