त्वेष्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Adjective[edit]

त्वेष्य (tveṣyá)

  1. terrifying, awful
  2. shaking, agitating

Declension[edit]

Masculine a-stem declension of त्वेष्य (tveṣyá)
Singular Dual Plural
Nominative त्वेष्यः
tveṣyáḥ
त्वेष्यौ / त्वेष्या¹
tveṣyaú / tveṣyā́¹
त्वेष्याः / त्वेष्यासः¹
tveṣyā́ḥ / tveṣyā́saḥ¹
Vocative त्वेष्य
tvéṣya
त्वेष्यौ / त्वेष्या¹
tvéṣyau / tvéṣyā¹
त्वेष्याः / त्वेष्यासः¹
tvéṣyāḥ / tvéṣyāsaḥ¹
Accusative त्वेष्यम्
tveṣyám
त्वेष्यौ / त्वेष्या¹
tveṣyaú / tveṣyā́¹
त्वेष्यान्
tveṣyā́n
Instrumental त्वेष्येण
tveṣyéṇa
त्वेष्याभ्याम्
tveṣyā́bhyām
त्वेष्यैः / त्वेष्येभिः¹
tveṣyaíḥ / tveṣyébhiḥ¹
Dative त्वेष्याय
tveṣyā́ya
त्वेष्याभ्याम्
tveṣyā́bhyām
त्वेष्येभ्यः
tveṣyébhyaḥ
Ablative त्वेष्यात्
tveṣyā́t
त्वेष्याभ्याम्
tveṣyā́bhyām
त्वेष्येभ्यः
tveṣyébhyaḥ
Genitive त्वेष्यस्य
tveṣyásya
त्वेष्ययोः
tveṣyáyoḥ
त्वेष्याणाम्
tveṣyā́ṇām
Locative त्वेष्ये
tveṣyé
त्वेष्ययोः
tveṣyáyoḥ
त्वेष्येषु
tveṣyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्वेष्या (tveṣyā́)
Singular Dual Plural
Nominative त्वेष्या
tveṣyā́
त्वेष्ये
tveṣyé
त्वेष्याः
tveṣyā́ḥ
Vocative त्वेष्ये
tvéṣye
त्वेष्ये
tvéṣye
त्वेष्याः
tvéṣyāḥ
Accusative त्वेष्याम्
tveṣyā́m
त्वेष्ये
tveṣyé
त्वेष्याः
tveṣyā́ḥ
Instrumental त्वेष्यया / त्वेष्या¹
tveṣyáyā / tveṣyā́¹
त्वेष्याभ्याम्
tveṣyā́bhyām
त्वेष्याभिः
tveṣyā́bhiḥ
Dative त्वेष्यायै
tveṣyā́yai
त्वेष्याभ्याम्
tveṣyā́bhyām
त्वेष्याभ्यः
tveṣyā́bhyaḥ
Ablative त्वेष्यायाः / त्वेष्यायै²
tveṣyā́yāḥ / tveṣyā́yai²
त्वेष्याभ्याम्
tveṣyā́bhyām
त्वेष्याभ्यः
tveṣyā́bhyaḥ
Genitive त्वेष्यायाः / त्वेष्यायै²
tveṣyā́yāḥ / tveṣyā́yai²
त्वेष्ययोः
tveṣyáyoḥ
त्वेष्याणाम्
tveṣyā́ṇām
Locative त्वेष्यायाम्
tveṣyā́yām
त्वेष्ययोः
tveṣyáyoḥ
त्वेष्यासु
tveṣyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्वेष्य (tveṣyá)
Singular Dual Plural
Nominative त्वेष्यम्
tveṣyám
त्वेष्ये
tveṣyé
त्वेष्याणि / त्वेष्या¹
tveṣyā́ṇi / tveṣyā́¹
Vocative त्वेष्य
tvéṣya
त्वेष्ये
tvéṣye
त्वेष्याणि / त्वेष्या¹
tvéṣyāṇi / tvéṣyā¹
Accusative त्वेष्यम्
tveṣyám
त्वेष्ये
tveṣyé
त्वेष्याणि / त्वेष्या¹
tveṣyā́ṇi / tveṣyā́¹
Instrumental त्वेष्येण
tveṣyéṇa
त्वेष्याभ्याम्
tveṣyā́bhyām
त्वेष्यैः / त्वेष्येभिः¹
tveṣyaíḥ / tveṣyébhiḥ¹
Dative त्वेष्याय
tveṣyā́ya
त्वेष्याभ्याम्
tveṣyā́bhyām
त्वेष्येभ्यः
tveṣyébhyaḥ
Ablative त्वेष्यात्
tveṣyā́t
त्वेष्याभ्याम्
tveṣyā́bhyām
त्वेष्येभ्यः
tveṣyébhyaḥ
Genitive त्वेष्यस्य
tveṣyásya
त्वेष्ययोः
tveṣyáyoḥ
त्वेष्याणाम्
tveṣyā́ṇām
Locative त्वेष्ये
tveṣyé
त्वेष्ययोः
tveṣyáyoḥ
त्वेष्येषु
tveṣyéṣu
Notes
  • ¹Vedic