दन्तवैद्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

दन्त (danta) +‎ वैद्य (vaidya)

Pronunciation[edit]

Noun[edit]

दन्तवैद्य (dantavaidya) stemm

  1. dentist

Declension[edit]

Masculine a-stem declension of दन्तवैद्य (dantavaidya)
Singular Dual Plural
Nominative दन्तवैद्यः
dantavaidyaḥ
दन्तवैद्यौ / दन्तवैद्या¹
dantavaidyau / dantavaidyā¹
दन्तवैद्याः / दन्तवैद्यासः¹
dantavaidyāḥ / dantavaidyāsaḥ¹
Vocative दन्तवैद्य
dantavaidya
दन्तवैद्यौ / दन्तवैद्या¹
dantavaidyau / dantavaidyā¹
दन्तवैद्याः / दन्तवैद्यासः¹
dantavaidyāḥ / dantavaidyāsaḥ¹
Accusative दन्तवैद्यम्
dantavaidyam
दन्तवैद्यौ / दन्तवैद्या¹
dantavaidyau / dantavaidyā¹
दन्तवैद्यान्
dantavaidyān
Instrumental दन्तवैद्येन
dantavaidyena
दन्तवैद्याभ्याम्
dantavaidyābhyām
दन्तवैद्यैः / दन्तवैद्येभिः¹
dantavaidyaiḥ / dantavaidyebhiḥ¹
Dative दन्तवैद्याय
dantavaidyāya
दन्तवैद्याभ्याम्
dantavaidyābhyām
दन्तवैद्येभ्यः
dantavaidyebhyaḥ
Ablative दन्तवैद्यात्
dantavaidyāt
दन्तवैद्याभ्याम्
dantavaidyābhyām
दन्तवैद्येभ्यः
dantavaidyebhyaḥ
Genitive दन्तवैद्यस्य
dantavaidyasya
दन्तवैद्ययोः
dantavaidyayoḥ
दन्तवैद्यानाम्
dantavaidyānām
Locative दन्तवैद्ये
dantavaidye
दन्तवैद्ययोः
dantavaidyayoḥ
दन्तवैद्येषु
dantavaidyeṣu
Notes
  • ¹Vedic