दर्त्नु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From दॄ (dṝ).

Pronunciation

[edit]

Adjective

[edit]

दर्त्नु (dartnú) stem

  1. bursting, breaking


Masculine u-stem declension of दर्त्नु (dartnú)
Singular Dual Plural
Nominative दर्त्नुः
dartnúḥ
दर्त्नू
dartnū́
दर्त्नवः
dartnávaḥ
Vocative दर्त्नो
dártno
दर्त्नू
dártnū
दर्त्नवः
dártnavaḥ
Accusative दर्त्नुम्
dartnúm
दर्त्नू
dartnū́
दर्त्नून्
dartnū́n
Instrumental दर्त्नुना / दर्त्न्वा¹
dartnúnā / dartnvā́¹
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभिः
dartnúbhiḥ
Dative दर्त्नवे
dartnáve
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Ablative दर्त्नोः
dartnóḥ
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Genitive दर्त्नोः
dartnóḥ
दर्त्न्वोः
dartnvóḥ
दर्त्नूनाम्
dartnūnā́m
Locative दर्त्नौ
dartnaú
दर्त्न्वोः
dartnvóḥ
दर्त्नुषु
dartnúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of दर्त्नु (dartnú)
Singular Dual Plural
Nominative दर्त्नुः
dartnúḥ
दर्त्नू
dartnū́
दर्त्नवः
dartnávaḥ
Vocative दर्त्नो
dártno
दर्त्नू
dártnū
दर्त्नवः
dártnavaḥ
Accusative दर्त्नुम्
dartnúm
दर्त्नू
dartnū́
दर्त्नूः
dartnū́ḥ
Instrumental दर्त्न्वा
dartnvā́
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभिः
dartnúbhiḥ
Dative दर्त्नवे / दर्त्न्वै¹
dartnáve / dartnvaí¹
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Ablative दर्त्नोः / दर्त्न्वाः¹ / दर्त्न्वै²
dartnóḥ / dartnvā́ḥ¹ / dartnvaí²
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Genitive दर्त्नोः / दर्त्न्वाः¹ / दर्त्न्वै²
dartnóḥ / dartnvā́ḥ¹ / dartnvaí²
दर्त्न्वोः
dartnvóḥ
दर्त्नूनाम्
dartnūnā́m
Locative दर्त्नौ / दर्त्न्वाम्¹
dartnaú / dartnvā́m¹
दर्त्न्वोः
dartnvóḥ
दर्त्नुषु
dartnúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of दर्त्नु (dartnú)
Singular Dual Plural
Nominative दर्त्नु
dartnú
दर्त्नुनी
dartnúnī
दर्त्नूनि / दर्त्नु¹ / दर्त्नू¹
dartnū́ni / dartnú¹ / dartnū́¹
Vocative दर्त्नु / दर्त्नो
dártnu / dártno
दर्त्नुनी
dártnunī
दर्त्नूनि / दर्त्नु¹ / दर्त्नू¹
dártnūni / dártnu¹ / dártnū¹
Accusative दर्त्नु
dartnú
दर्त्नुनी
dartnúnī
दर्त्नूनि / दर्त्नु¹ / दर्त्नू¹
dartnū́ni / dartnú¹ / dartnū́¹
Instrumental दर्त्नुना / दर्त्न्वा¹
dartnúnā / dartnvā́¹
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभिः
dartnúbhiḥ
Dative दर्त्नुने / दर्त्नवे¹
dartnúne / dartnáve¹
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Ablative दर्त्नुनः / दर्त्नोः¹
dartnúnaḥ / dartnóḥ¹
दर्त्नुभ्याम्
dartnúbhyām
दर्त्नुभ्यः
dartnúbhyaḥ
Genitive दर्त्नुनः / दर्त्नोः¹
dartnúnaḥ / dartnóḥ¹
दर्त्नुनोः
dartnúnoḥ
दर्त्नूनाम्
dartnūnā́m
Locative दर्त्नुनि / दर्त्नौ¹
dartnúni / dartnaú¹
दर्त्नुनोः
dartnúnoḥ
दर्त्नुषु
dartnúṣu
Notes
  • ¹Vedic