दूर्वा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-European *dŕ̥H-weh₂ (grass). Cognate with Welsh drewg (darnel), Lithuanian dirvà (field), Breton draok (darnel), English tare. Compare also Latin dravoca (darnel, cockle), a Gaulish borrowing.

Pronunciation[edit]

Noun[edit]

दूर्वा (dū́rvā) stemf

  1. panicgrass (Panicum spp.); Bermuda grass (Cynodon dactylon); bentgrass (Agrostis spp.)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.142.8:
      आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।
      āyane te parāyaṇe dūrvā rohantu puṣpiṇīḥ.
      On thy way hitherward and hence let flowery Durva grass spring up
  2. millet

Declension[edit]

Feminine ā-stem declension of दूर्वा (dū́rvā)
Singular Dual Plural
Nominative दूर्वा
dū́rvā
दूर्वे
dū́rve
दूर्वाः
dū́rvāḥ
Vocative दूर्वे
dū́rve
दूर्वे
dū́rve
दूर्वाः
dū́rvāḥ
Accusative दूर्वाम्
dū́rvām
दूर्वे
dū́rve
दूर्वाः
dū́rvāḥ
Instrumental दूर्वया / दूर्वा¹
dū́rvayā / dū́rvā¹
दूर्वाभ्याम्
dū́rvābhyām
दूर्वाभिः
dū́rvābhiḥ
Dative दूर्वायै
dū́rvāyai
दूर्वाभ्याम्
dū́rvābhyām
दूर्वाभ्यः
dū́rvābhyaḥ
Ablative दूर्वायाः / दूर्वायै²
dū́rvāyāḥ / dū́rvāyai²
दूर्वाभ्याम्
dū́rvābhyām
दूर्वाभ्यः
dū́rvābhyaḥ
Genitive दूर्वायाः / दूर्वायै²
dū́rvāyāḥ / dū́rvāyai²
दूर्वयोः
dū́rvayoḥ
दूर्वाणाम्
dū́rvāṇām
Locative दूर्वायाम्
dū́rvāyām
दूर्वयोः
dū́rvayoḥ
दूर्वासु
dū́rvāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]