दोग्ध्री

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *dʰéwgʰ-trih₂, from the root *dʰewgʰ-. See also दोग्धृ (dogdhṛ).

Pronunciation

[edit]

Adjective

[edit]

दोग्ध्री (dógdhrī) stem

  1. feminine of दोग्धृ (dogdhṛ); yielding milk
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) VII.5.18:
      आऽस्मिन् राष्ट्रे राजन्य इषव्यः शूरो महारथो जायताम् । दोग्ध्री धेनुः । वोढाऽनड्वान् आशुः सप्तिः पुरंधिर्योषा जिष्णू रथेष्ठाः सभेयो युवा । आऽस्य यजमानस्य वीरो जायताम् । निकामेनिकामे नः पर्जन्यो वर्षतु फलिन्यो न ओषधयः पच्यन्ताम् । योगक्षेमो नः कल्पताम् ॥
      ā́smín rāṣṭré rājanyà iṣavyàḥ śū́ro mahārathó jāyatām. dógdhrī dhenúḥ. vóḍhānaḍvā́n. ā́śuḥ sáptiḥ. púraṃdhiryóṣā. jiṣṇū́ ratheṣṭhā́ḥ. sabhéyo yúvā. ā́syá yájamānasya vīró jāyatām. nikāménikāme naḥ parjányo varṣatu phalínyo na óṣadhayaḥ pacyantām. yogakṣemó naḥ kalpatām.
      In this kingdom may a prince [who is bent on ruling] be born, an archer [who is able to shoot arrows], a hero [who is bent on excelling in battle], and a great chariot-fighter [who is bent on fighting]; a milk cow who will yield milk; a draught ox [who is bent on plowing]; a swift racer [who is bent on running]; a young woman who is fertile; a victorious warrior [who is bent on winning]; a youth fit for the assembly [who is bent on speaking well]. To this worshipper be a hero born. May Parjanya rain for us whensoever we desire. May our plants ripen with fruit. May peace and prosperity be ours.

Declension

[edit]
Feminine ī-stem declension of दोग्ध्री (dógdhrī)
Singular Dual Plural
Nominative दोग्ध्री
dógdhrī
दोग्ध्र्यौ / दोग्ध्री¹
dógdhryau / dógdhrī¹
दोग्ध्र्यः / दोग्ध्रीः¹
dógdhryaḥ / dógdhrīḥ¹
Vocative दोग्ध्रि
dógdhri
दोग्ध्र्यौ / दोग्ध्री¹
dógdhryau / dógdhrī¹
दोग्ध्र्यः / दोग्ध्रीः¹
dógdhryaḥ / dógdhrīḥ¹
Accusative दोग्ध्रीम्
dógdhrīm
दोग्ध्र्यौ / दोग्ध्री¹
dógdhryau / dógdhrī¹
दोग्ध्रीः
dógdhrīḥ
Instrumental दोग्ध्र्या
dógdhryā
दोग्ध्रीभ्याम्
dógdhrībhyām
दोग्ध्रीभिः
dógdhrībhiḥ
Dative दोग्ध्र्यै
dógdhryai
दोग्ध्रीभ्याम्
dógdhrībhyām
दोग्ध्रीभ्यः
dógdhrībhyaḥ
Ablative दोग्ध्र्याः / दोग्ध्र्यै²
dógdhryāḥ / dógdhryai²
दोग्ध्रीभ्याम्
dógdhrībhyām
दोग्ध्रीभ्यः
dógdhrībhyaḥ
Genitive दोग्ध्र्याः / दोग्ध्र्यै²
dógdhryāḥ / dógdhryai²
दोग्ध्र्योः
dógdhryoḥ
दोग्ध्रीणाम्
dógdhrīṇām
Locative दोग्ध्र्याम्
dógdhryām
दोग्ध्र्योः
dógdhryoḥ
दोग्ध्रीषु
dógdhrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas