द्युक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *dyukṣás, from Proto-Indo-Iranian *dyukšás, from Proto-Indo-European *dyutkós (celestial, heavenly), from *dyew- (to be bright; sky; heaven).

Pronunciation[edit]

Adjective[edit]

द्युक्ष (dyukṣá) stem (Vedic)

  1. celestial; heavenly
  2. shining; brilliant

Declension[edit]

Masculine a-stem declension of द्युक्ष (dyukṣá)
Singular Dual Plural
Nominative द्युक्षः
dyukṣáḥ
द्युक्षौ / द्युक्षा¹
dyukṣaú / dyukṣā́¹
द्युक्षाः / द्युक्षासः¹
dyukṣā́ḥ / dyukṣā́saḥ¹
Vocative द्युक्ष
dyúkṣa
द्युक्षौ / द्युक्षा¹
dyúkṣau / dyúkṣā¹
द्युक्षाः / द्युक्षासः¹
dyúkṣāḥ / dyúkṣāsaḥ¹
Accusative द्युक्षम्
dyukṣám
द्युक्षौ / द्युक्षा¹
dyukṣaú / dyukṣā́¹
द्युक्षान्
dyukṣā́n
Instrumental द्युक्षेण
dyukṣéṇa
द्युक्षाभ्याम्
dyukṣā́bhyām
द्युक्षैः / द्युक्षेभिः¹
dyukṣaíḥ / dyukṣébhiḥ¹
Dative द्युक्षाय
dyukṣā́ya
द्युक्षाभ्याम्
dyukṣā́bhyām
द्युक्षेभ्यः
dyukṣébhyaḥ
Ablative द्युक्षात्
dyukṣā́t
द्युक्षाभ्याम्
dyukṣā́bhyām
द्युक्षेभ्यः
dyukṣébhyaḥ
Genitive द्युक्षस्य
dyukṣásya
द्युक्षयोः
dyukṣáyoḥ
द्युक्षाणाम्
dyukṣā́ṇām
Locative द्युक्षे
dyukṣé
द्युक्षयोः
dyukṣáyoḥ
द्युक्षेषु
dyukṣéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of द्युक्षा (dyukṣā́)
Singular Dual Plural
Nominative द्युक्षा
dyukṣā́
द्युक्षे
dyukṣé
द्युक्षाः
dyukṣā́ḥ
Vocative द्युक्षे
dyúkṣe
द्युक्षे
dyúkṣe
द्युक्षाः
dyúkṣāḥ
Accusative द्युक्षाम्
dyukṣā́m
द्युक्षे
dyukṣé
द्युक्षाः
dyukṣā́ḥ
Instrumental द्युक्षया / द्युक्षा¹
dyukṣáyā / dyukṣā́¹
द्युक्षाभ्याम्
dyukṣā́bhyām
द्युक्षाभिः
dyukṣā́bhiḥ
Dative द्युक्षायै
dyukṣā́yai
द्युक्षाभ्याम्
dyukṣā́bhyām
द्युक्षाभ्यः
dyukṣā́bhyaḥ
Ablative द्युक्षायाः / द्युक्षायै²
dyukṣā́yāḥ / dyukṣā́yai²
द्युक्षाभ्याम्
dyukṣā́bhyām
द्युक्षाभ्यः
dyukṣā́bhyaḥ
Genitive द्युक्षायाः / द्युक्षायै²
dyukṣā́yāḥ / dyukṣā́yai²
द्युक्षयोः
dyukṣáyoḥ
द्युक्षाणाम्
dyukṣā́ṇām
Locative द्युक्षायाम्
dyukṣā́yām
द्युक्षयोः
dyukṣáyoḥ
द्युक्षासु
dyukṣā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्युक्ष (dyukṣá)
Singular Dual Plural
Nominative द्युक्षम्
dyukṣám
द्युक्षे
dyukṣé
द्युक्षाणि / द्युक्षा¹
dyukṣā́ṇi / dyukṣā́¹
Vocative द्युक्ष
dyúkṣa
द्युक्षे
dyúkṣe
द्युक्षाणि / द्युक्षा¹
dyúkṣāṇi / dyúkṣā¹
Accusative द्युक्षम्
dyukṣám
द्युक्षे
dyukṣé
द्युक्षाणि / द्युक्षा¹
dyukṣā́ṇi / dyukṣā́¹
Instrumental द्युक्षेण
dyukṣéṇa
द्युक्षाभ्याम्
dyukṣā́bhyām
द्युक्षैः / द्युक्षेभिः¹
dyukṣaíḥ / dyukṣébhiḥ¹
Dative द्युक्षाय
dyukṣā́ya
द्युक्षाभ्याम्
dyukṣā́bhyām
द्युक्षेभ्यः
dyukṣébhyaḥ
Ablative द्युक्षात्
dyukṣā́t
द्युक्षाभ्याम्
dyukṣā́bhyām
द्युक्षेभ्यः
dyukṣébhyaḥ
Genitive द्युक्षस्य
dyukṣásya
द्युक्षयोः
dyukṣáyoḥ
द्युक्षाणाम्
dyukṣā́ṇām
Locative द्युक्षे
dyukṣé
द्युक्षयोः
dyukṣáyoḥ
द्युक्षेषु
dyukṣéṣu
Notes
  • ¹Vedic

References[edit]