द्राघिमन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From दीर्घ (dīrghá).

Pronunciation[edit]

Noun[edit]

द्राघिमन् (drāghimán) stemm

  1. length
  2. degree of longitude

Declension[edit]

Masculine an-stem declension of द्राघिमन् (drāghimán)
Singular Dual Plural
Nominative द्राघिमा
drāghimā́
द्राघिमाणौ / द्राघिमाणा¹
drāghimā́ṇau / drāghimā́ṇā¹
द्राघिमाणः
drāghimā́ṇaḥ
Vocative द्राघिमन्
drā́ghiman
द्राघिमाणौ / द्राघिमाणा¹
drā́ghimāṇau / drā́ghimāṇā¹
द्राघिमाणः
drā́ghimāṇaḥ
Accusative द्राघिमाणम्
drāghimā́ṇam
द्राघिमाणौ / द्राघिमाणा¹
drāghimā́ṇau / drāghimā́ṇā¹
द्राघिम्णः
drāghimṇáḥ
Instrumental द्राघिम्णा
drāghimṇā́
द्राघिमभ्याम्
drāghimábhyām
द्राघिमभिः
drāghimábhiḥ
Dative द्राघिम्णे
drāghimṇé
द्राघिमभ्याम्
drāghimábhyām
द्राघिमभ्यः
drāghimábhyaḥ
Ablative द्राघिम्णः
drāghimṇáḥ
द्राघिमभ्याम्
drāghimábhyām
द्राघिमभ्यः
drāghimábhyaḥ
Genitive द्राघिम्णः
drāghimṇáḥ
द्राघिम्णोः
drāghimṇóḥ
द्राघिम्णाम्
drāghimṇā́m
Locative द्राघिम्णि / द्राघिमणि / द्राघिमन्¹
drāghimṇí / drāghimáṇi / drāghimán¹
द्राघिम्णोः
drāghimṇóḥ
द्राघिमसु
drāghimásu
Notes
  • ¹Vedic

Related terms[edit]