निर्लक्ष्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

निर्- (nir-) +‎ लक्ष्य (lakṣya).

Pronunciation[edit]

Adjective[edit]

निर्लक्ष्य (nirlakṣya) stem

  1. inobservable, invisible

Declension[edit]

Masculine a-stem declension of निर्लक्ष्य
Nom. sg. निर्लक्ष्यः (nirlakṣyaḥ)
Gen. sg. निर्लक्ष्यस्य (nirlakṣyasya)
Singular Dual Plural
Nominative निर्लक्ष्यः (nirlakṣyaḥ) निर्लक्ष्यौ (nirlakṣyau) निर्लक्ष्याः (nirlakṣyāḥ)
Vocative निर्लक्ष्य (nirlakṣya) निर्लक्ष्यौ (nirlakṣyau) निर्लक्ष्याः (nirlakṣyāḥ)
Accusative निर्लक्ष्यम् (nirlakṣyam) निर्लक्ष्यौ (nirlakṣyau) निर्लक्ष्यान् (nirlakṣyān)
Instrumental निर्लक्ष्येन (nirlakṣyena) निर्लक्ष्याभ्याम् (nirlakṣyābhyām) निर्लक्ष्यैः (nirlakṣyaiḥ)
Dative निर्लक्ष्याय (nirlakṣyāya) निर्लक्ष्याभ्याम् (nirlakṣyābhyām) निर्लक्ष्येभ्यः (nirlakṣyebhyaḥ)
Ablative निर्लक्ष्यात् (nirlakṣyāt) निर्लक्ष्याभ्याम् (nirlakṣyābhyām) निर्लक्ष्येभ्यः (nirlakṣyebhyaḥ)
Genitive निर्लक्ष्यस्य (nirlakṣyasya) निर्लक्ष्ययोः (nirlakṣyayoḥ) निर्लक्ष्यानाम् (nirlakṣyānām)
Locative निर्लक्ष्ये (nirlakṣye) निर्लक्ष्ययोः (nirlakṣyayoḥ) निर्लक्ष्येषु (nirlakṣyeṣu)
Feminine ā-stem declension of निर्लक्ष्य
Nom. sg. निर्लक्ष्या (nirlakṣyā)
Gen. sg. निर्लक्ष्यायाः (nirlakṣyāyāḥ)
Singular Dual Plural
Nominative निर्लक्ष्या (nirlakṣyā) निर्लक्ष्ये (nirlakṣye) निर्लक्ष्याः (nirlakṣyāḥ)
Vocative निर्लक्ष्ये (nirlakṣye) निर्लक्ष्ये (nirlakṣye) निर्लक्ष्याः (nirlakṣyāḥ)
Accusative निर्लक्ष्याम् (nirlakṣyām) निर्लक्ष्ये (nirlakṣye) निर्लक्ष्याः (nirlakṣyāḥ)
Instrumental निर्लक्ष्यया (nirlakṣyayā) निर्लक्ष्याभ्याम् (nirlakṣyābhyām) निर्लक्ष्याभिः (nirlakṣyābhiḥ)
Dative निर्लक्ष्यायै (nirlakṣyāyai) निर्लक्ष्याभ्याम् (nirlakṣyābhyām) निर्लक्ष्याभ्यः (nirlakṣyābhyaḥ)
Ablative निर्लक्ष्यायाः (nirlakṣyāyāḥ) निर्लक्ष्याभ्याम् (nirlakṣyābhyām) निर्लक्ष्याभ्यः (nirlakṣyābhyaḥ)
Genitive निर्लक्ष्यायाः (nirlakṣyāyāḥ) निर्लक्ष्ययोः (nirlakṣyayoḥ) निर्लक्ष्यानाम् (nirlakṣyānām)
Locative निर्लक्ष्यायाम् (nirlakṣyāyām) निर्लक्ष्ययोः (nirlakṣyayoḥ) निर्लक्ष्यासु (nirlakṣyāsu)
Neuter a-stem declension of निर्लक्ष्य
Nom. sg. निर्लक्ष्यम् (nirlakṣyam)
Gen. sg. निर्लक्ष्यस्य (nirlakṣyasya)
Singular Dual Plural
Nominative निर्लक्ष्यम् (nirlakṣyam) निर्लक्ष्ये (nirlakṣye) निर्लक्ष्यानि (nirlakṣyāni)
Vocative निर्लक्ष्य (nirlakṣya) निर्लक्ष्ये (nirlakṣye) निर्लक्ष्यानि (nirlakṣyāni)
Accusative निर्लक्ष्यम् (nirlakṣyam) निर्लक्ष्ये (nirlakṣye) निर्लक्ष्यानि (nirlakṣyāni)
Instrumental निर्लक्ष्येन (nirlakṣyena) निर्लक्ष्याभ्याम् (nirlakṣyābhyām) निर्लक्ष्यैः (nirlakṣyaiḥ)
Dative निर्लक्ष्याय (nirlakṣyāya) निर्लक्ष्याभ्याम् (nirlakṣyābhyām) निर्लक्ष्येभ्यः (nirlakṣyebhyaḥ)
Ablative निर्लक्ष्यात् (nirlakṣyāt) निर्लक्ष्याभ्याम् (nirlakṣyābhyām) निर्लक्ष्येभ्यः (nirlakṣyebhyaḥ)
Genitive निर्लक्ष्यस्य (nirlakṣyasya) निर्लक्ष्ययोः (nirlakṣyayoḥ) निर्लक्ष्यानाम् (nirlakṣyānām)
Locative निर्लक्ष्ये (nirlakṣye) निर्लक्ष्ययोः (nirlakṣyayoḥ) निर्लक्ष्येषु (nirlakṣyeṣu)

References[edit]