पण्ड

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Borrowed from Dravidian, cognate with Tamil பெண்டகம் (peṇṭakam), பெண்டகன் (peṇṭakaṉ), பெண்டு (peṇṭu).

Pronunciation[edit]

Noun[edit]

पण्ड (paṇḍa) stem?

  1. eunuch, impotent man

Declension[edit]

Masculine a-stem declension of पण्ड (paṇḍa)
Singular Dual Plural
Nominative पण्डः
paṇḍaḥ
पण्डौ / पण्डा¹
paṇḍau / paṇḍā¹
पण्डाः / पण्डासः¹
paṇḍāḥ / paṇḍāsaḥ¹
Vocative पण्ड
paṇḍa
पण्डौ / पण्डा¹
paṇḍau / paṇḍā¹
पण्डाः / पण्डासः¹
paṇḍāḥ / paṇḍāsaḥ¹
Accusative पण्डम्
paṇḍam
पण्डौ / पण्डा¹
paṇḍau / paṇḍā¹
पण्डान्
paṇḍān
Instrumental पण्डेन
paṇḍena
पण्डाभ्याम्
paṇḍābhyām
पण्डैः / पण्डेभिः¹
paṇḍaiḥ / paṇḍebhiḥ¹
Dative पण्डाय
paṇḍāya
पण्डाभ्याम्
paṇḍābhyām
पण्डेभ्यः
paṇḍebhyaḥ
Ablative पण्डात्
paṇḍāt
पण्डाभ्याम्
paṇḍābhyām
पण्डेभ्यः
paṇḍebhyaḥ
Genitive पण्डस्य
paṇḍasya
पण्डयोः
paṇḍayoḥ
पण्डानाम्
paṇḍānām
Locative पण्डे
paṇḍe
पण्डयोः
paṇḍayoḥ
पण्डेषु
paṇḍeṣu
Notes
  • ¹Vedic

References[edit]

  • Apte, Macdonell (2022) “पण्ड”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]