पराह्ण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Karmadhāraya compound of परा- (para, after) +‎ अह्न (ahna, day).

Pronunciation[edit]

Noun[edit]

पराह्ण (parāhṇa) stemm

  1. latter part of the day; afternoon

Declension[edit]

Masculine a-stem declension of पराह्ण (parāhṇa)
Singular Dual Plural
Nominative पराह्णः
parāhṇaḥ
पराह्णौ / पराह्णा¹
parāhṇau / parāhṇā¹
पराह्णाः / पराह्णासः¹
parāhṇāḥ / parāhṇāsaḥ¹
Vocative पराह्ण
parāhṇa
पराह्णौ / पराह्णा¹
parāhṇau / parāhṇā¹
पराह्णाः / पराह्णासः¹
parāhṇāḥ / parāhṇāsaḥ¹
Accusative पराह्णम्
parāhṇam
पराह्णौ / पराह्णा¹
parāhṇau / parāhṇā¹
पराह्णान्
parāhṇān
Instrumental पराह्णेन
parāhṇena
पराह्णाभ्याम्
parāhṇābhyām
पराह्णैः / पराह्णेभिः¹
parāhṇaiḥ / parāhṇebhiḥ¹
Dative पराह्णाय
parāhṇāya
पराह्णाभ्याम्
parāhṇābhyām
पराह्णेभ्यः
parāhṇebhyaḥ
Ablative पराह्णात्
parāhṇāt
पराह्णाभ्याम्
parāhṇābhyām
पराह्णेभ्यः
parāhṇebhyaḥ
Genitive पराह्णस्य
parāhṇasya
पराह्णयोः
parāhṇayoḥ
पराह्णानाम्
parāhṇānām
Locative पराह्णे
parāhṇe
पराह्णयोः
parāhṇayoḥ
पराह्णेषु
parāhṇeṣu
Notes
  • ¹Vedic

References[edit]