पश्च

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From पश्चा (paścā). Ultimately from Proto-Indo-European *pós (afterwards, behind). Compare उच्च (ucca) and नीच (nīca). Cognate with Latin post (afterwards, behind), Avestan 𐬞𐬀𐬯𐬗𐬀 (pasca), Old Persian [Term?] (/⁠pasā⁠/).

Pronunciation[edit]

Adjective[edit]

पश्च (paśca) stem

  1. hinder, later
  2. western

Declension[edit]

Masculine a-stem declension of पश्च (paśca)
Singular Dual Plural
Nominative पश्चः
paścaḥ
पश्चौ / पश्चा¹
paścau / paścā¹
पश्चाः / पश्चासः¹
paścāḥ / paścāsaḥ¹
Vocative पश्च
paśca
पश्चौ / पश्चा¹
paścau / paścā¹
पश्चाः / पश्चासः¹
paścāḥ / paścāsaḥ¹
Accusative पश्चम्
paścam
पश्चौ / पश्चा¹
paścau / paścā¹
पश्चान्
paścān
Instrumental पश्चेन
paścena
पश्चाभ्याम्
paścābhyām
पश्चैः / पश्चेभिः¹
paścaiḥ / paścebhiḥ¹
Dative पश्चाय
paścāya
पश्चाभ्याम्
paścābhyām
पश्चेभ्यः
paścebhyaḥ
Ablative पश्चात्
paścāt
पश्चाभ्याम्
paścābhyām
पश्चेभ्यः
paścebhyaḥ
Genitive पश्चस्य
paścasya
पश्चयोः
paścayoḥ
पश्चानाम्
paścānām
Locative पश्चे
paśce
पश्चयोः
paścayoḥ
पश्चेषु
paśceṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पश्चा (paścā)
Singular Dual Plural
Nominative पश्चा
paścā
पश्चे
paśce
पश्चाः
paścāḥ
Vocative पश्चे
paśce
पश्चे
paśce
पश्चाः
paścāḥ
Accusative पश्चाम्
paścām
पश्चे
paśce
पश्चाः
paścāḥ
Instrumental पश्चया / पश्चा¹
paścayā / paścā¹
पश्चाभ्याम्
paścābhyām
पश्चाभिः
paścābhiḥ
Dative पश्चायै
paścāyai
पश्चाभ्याम्
paścābhyām
पश्चाभ्यः
paścābhyaḥ
Ablative पश्चायाः / पश्चायै²
paścāyāḥ / paścāyai²
पश्चाभ्याम्
paścābhyām
पश्चाभ्यः
paścābhyaḥ
Genitive पश्चायाः / पश्चायै²
paścāyāḥ / paścāyai²
पश्चयोः
paścayoḥ
पश्चानाम्
paścānām
Locative पश्चायाम्
paścāyām
पश्चयोः
paścayoḥ
पश्चासु
paścāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पश्च (paśca)
Singular Dual Plural
Nominative पश्चम्
paścam
पश्चे
paśce
पश्चानि / पश्चा¹
paścāni / paścā¹
Vocative पश्च
paśca
पश्चे
paśce
पश्चानि / पश्चा¹
paścāni / paścā¹
Accusative पश्चम्
paścam
पश्चे
paśce
पश्चानि / पश्चा¹
paścāni / paścā¹
Instrumental पश्चेन
paścena
पश्चाभ्याम्
paścābhyām
पश्चैः / पश्चेभिः¹
paścaiḥ / paścebhiḥ¹
Dative पश्चाय
paścāya
पश्चाभ्याम्
paścābhyām
पश्चेभ्यः
paścebhyaḥ
Ablative पश्चात्
paścāt
पश्चाभ्याम्
paścābhyām
पश्चेभ्यः
paścebhyaḥ
Genitive पश्चस्य
paścasya
पश्चयोः
paścayoḥ
पश्चानाम्
paścānām
Locative पश्चे
paśce
पश्चयोः
paścayoḥ
पश्चेषु
paśceṣu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

References[edit]