पादोपधान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of पाद (pā́da, feet) +‎ उपधान (upadhā́na, resting upon).

Pronunciation

[edit]

Noun

[edit]

पादोपधान (pādopadhāna) stemn

  1. a cushion for resting the feet

Declension

[edit]
Neuter a-stem declension of पादोपधान (pādopadhāna)
Singular Dual Plural
Nominative पादोपधानम्
pādopadhānam
पादोपधाने
pādopadhāne
पादोपधानानि / पादोपधाना¹
pādopadhānāni / pādopadhānā¹
Vocative पादोपधान
pādopadhāna
पादोपधाने
pādopadhāne
पादोपधानानि / पादोपधाना¹
pādopadhānāni / pādopadhānā¹
Accusative पादोपधानम्
pādopadhānam
पादोपधाने
pādopadhāne
पादोपधानानि / पादोपधाना¹
pādopadhānāni / pādopadhānā¹
Instrumental पादोपधानेन
pādopadhānena
पादोपधानाभ्याम्
pādopadhānābhyām
पादोपधानैः / पादोपधानेभिः¹
pādopadhānaiḥ / pādopadhānebhiḥ¹
Dative पादोपधानाय
pādopadhānāya
पादोपधानाभ्याम्
pādopadhānābhyām
पादोपधानेभ्यः
pādopadhānebhyaḥ
Ablative पादोपधानात्
pādopadhānāt
पादोपधानाभ्याम्
pādopadhānābhyām
पादोपधानेभ्यः
pādopadhānebhyaḥ
Genitive पादोपधानस्य
pādopadhānasya
पादोपधानयोः
pādopadhānayoḥ
पादोपधानानाम्
pādopadhānānām
Locative पादोपधाने
pādopadhāne
पादोपधानयोः
pādopadhānayoḥ
पादोपधानेषु
pādopadhāneṣu
Notes
  • ¹Vedic

References

[edit]