पालक्या

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

Somehow related to पालङ्क (pālaṅka) and पालङ्की (pālaṅkī).

Pronunciation[edit]

Noun[edit]

पालक्या (pālakyā) stemf

  1. Indian spinach (Beta bengalensis)

Declension[edit]

Feminine ā-stem declension of पालक्या (pālakyā)
Singular Dual Plural
Nominative पालक्या
pālakyā
पालक्ये
pālakye
पालक्याः
pālakyāḥ
Vocative पालक्ये
pālakye
पालक्ये
pālakye
पालक्याः
pālakyāḥ
Accusative पालक्याम्
pālakyām
पालक्ये
pālakye
पालक्याः
pālakyāḥ
Instrumental पालक्यया / पालक्या¹
pālakyayā / pālakyā¹
पालक्याभ्याम्
pālakyābhyām
पालक्याभिः
pālakyābhiḥ
Dative पालक्यायै
pālakyāyai
पालक्याभ्याम्
pālakyābhyām
पालक्याभ्यः
pālakyābhyaḥ
Ablative पालक्यायाः / पालक्यायै²
pālakyāyāḥ / pālakyāyai²
पालक्याभ्याम्
pālakyābhyām
पालक्याभ्यः
pālakyābhyaḥ
Genitive पालक्यायाः / पालक्यायै²
pālakyāyāḥ / pālakyāyai²
पालक्ययोः
pālakyayoḥ
पालक्यानाम्
pālakyānām
Locative पालक्यायाम्
pālakyāyām
पालक्ययोः
pālakyayoḥ
पालक्यासु
pālakyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

References[edit]