पृथा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From root पृथ् (pṛth, flat; broad), from Proto-Indo-Aryan *pr̥tʰ (flat), from Proto-Indo-European *pleth₂- (flat). Related to पृथु (pṛthu, broad) and पृथिवी (pṛthivī, earth).

Pronunciation[edit]

Noun[edit]

पृथा (pṛthā́f

  1. a Kuru queen; member of the Pañcakanyā; wife of Pāṇḍu; mother of the Pāṇḍavas
    Synonym: कुन्ती (kuntī)
  2. (Vedic) the Earth
    Synonyms: पृथिवी (pṛthivī), भूमि (bhūmi), धरित्री (dharitrī)


Feminine ā-stem declension of पृथा (pṛthā́)
Singular Dual Plural
Nominative पृथा
pṛthā́
पृथे
pṛthé
पृथाः
pṛthā́ḥ
Vocative पृथे
pṛ́the
पृथे
pṛ́the
पृथाः
pṛ́thāḥ
Accusative पृथाम्
pṛthā́m
पृथे
pṛthé
पृथाः
pṛthā́ḥ
Instrumental पृथया / पृथा¹
pṛtháyā / pṛthā́¹
पृथाभ्याम्
pṛthā́bhyām
पृथाभिः
pṛthā́bhiḥ
Dative पृथायै
pṛthā́yai
पृथाभ्याम्
pṛthā́bhyām
पृथाभ्यः
pṛthā́bhyaḥ
Ablative पृथायाः / पृथायै²
pṛthā́yāḥ / pṛthā́yai²
पृथाभ्याम्
pṛthā́bhyām
पृथाभ्यः
pṛthā́bhyaḥ
Genitive पृथायाः / पृथायै²
pṛthā́yāḥ / pṛthā́yai²
पृथयोः
pṛtháyoḥ
पृथानाम्
pṛthā́nām
Locative पृथायाम्
pṛthā́yām
पृथयोः
pṛtháyoḥ
पृथासु
pṛthā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms[edit]

Descendants[edit]

  • Hindi: पृथा (pŕthā)
  • Prakrit: 𑀧𑀼𑀣𑀸 (puthā)