पृषति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From *perḱ- (colored, speckled).

Pronunciation[edit]

Adjective[edit]

पृषति (pṛ́ṣati) stem

  1. speckled, white-spotted

Declension[edit]

Masculine i-stem declension of पृषति (pṛ́ṣati)
Singular Dual Plural
Nominative पृषतिः
pṛ́ṣatiḥ
पृषती
pṛ́ṣatī
पृषतयः
pṛ́ṣatayaḥ
Vocative पृषते
pṛ́ṣate
पृषती
pṛ́ṣatī
पृषतयः
pṛ́ṣatayaḥ
Accusative पृषतिम्
pṛ́ṣatim
पृषती
pṛ́ṣatī
पृषतीन्
pṛ́ṣatīn
Instrumental पृषतिना / पृषत्या¹
pṛ́ṣatinā / pṛ́ṣatyā¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभिः
pṛ́ṣatibhiḥ
Dative पृषतये
pṛ́ṣataye
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभ्यः
pṛ́ṣatibhyaḥ
Ablative पृषतेः / पृषत्यः¹
pṛ́ṣateḥ / pṛ́ṣatyaḥ¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभ्यः
pṛ́ṣatibhyaḥ
Genitive पृषतेः / पृषत्यः¹
pṛ́ṣateḥ / pṛ́ṣatyaḥ¹
पृषत्योः
pṛ́ṣatyoḥ
पृषतीनाम्
pṛ́ṣatīnām
Locative पृषतौ / पृषता¹
pṛ́ṣatau / pṛ́ṣatā¹
पृषत्योः
pṛ́ṣatyoḥ
पृषतिषु
pṛ́ṣatiṣu
Notes
  • ¹Vedic
Feminine i-stem declension of पृषति (pṛ́ṣati)
Singular Dual Plural
Nominative पृषतिः
pṛ́ṣatiḥ
पृषती
pṛ́ṣatī
पृषतयः
pṛ́ṣatayaḥ
Vocative पृषते
pṛ́ṣate
पृषती
pṛ́ṣatī
पृषतयः
pṛ́ṣatayaḥ
Accusative पृषतिम्
pṛ́ṣatim
पृषती
pṛ́ṣatī
पृषतीः
pṛ́ṣatīḥ
Instrumental पृषत्या / पृषती¹
pṛ́ṣatyā / pṛ́ṣatī¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभिः
pṛ́ṣatibhiḥ
Dative पृषतये / पृषत्यै² / पृषती¹
pṛ́ṣataye / pṛ́ṣatyai² / pṛ́ṣatī¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभ्यः
pṛ́ṣatibhyaḥ
Ablative पृषतेः / पृषत्याः² / पृषत्यै³
pṛ́ṣateḥ / pṛ́ṣatyāḥ² / pṛ́ṣatyai³
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभ्यः
pṛ́ṣatibhyaḥ
Genitive पृषतेः / पृषत्याः² / पृषत्यै³
pṛ́ṣateḥ / pṛ́ṣatyāḥ² / pṛ́ṣatyai³
पृषत्योः
pṛ́ṣatyoḥ
पृषतीनाम्
pṛ́ṣatīnām
Locative पृषतौ / पृषत्याम्² / पृषता¹
pṛ́ṣatau / pṛ́ṣatyām² / pṛ́ṣatā¹
पृषत्योः
pṛ́ṣatyoḥ
पृषतिषु
pṛ́ṣatiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of पृषति (pṛ́ṣati)
Singular Dual Plural
Nominative पृषति
pṛ́ṣati
पृषतिनी
pṛ́ṣatinī
पृषतीनि / पृषति¹ / पृषती¹
pṛ́ṣatīni / pṛ́ṣati¹ / pṛ́ṣatī¹
Vocative पृषति / पृषते
pṛ́ṣati / pṛ́ṣate
पृषतिनी
pṛ́ṣatinī
पृषतीनि / पृषति¹ / पृषती¹
pṛ́ṣatīni / pṛ́ṣati¹ / pṛ́ṣatī¹
Accusative पृषति
pṛ́ṣati
पृषतिनी
pṛ́ṣatinī
पृषतीनि / पृषति¹ / पृषती¹
pṛ́ṣatīni / pṛ́ṣati¹ / pṛ́ṣatī¹
Instrumental पृषतिना / पृषत्या¹
pṛ́ṣatinā / pṛ́ṣatyā¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभिः
pṛ́ṣatibhiḥ
Dative पृषतिने / पृषतये¹
pṛ́ṣatine / pṛ́ṣataye¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभ्यः
pṛ́ṣatibhyaḥ
Ablative पृषतिनः / पृषतेः¹
pṛ́ṣatinaḥ / pṛ́ṣateḥ¹
पृषतिभ्याम्
pṛ́ṣatibhyām
पृषतिभ्यः
pṛ́ṣatibhyaḥ
Genitive पृषतिनः / पृषतेः¹
pṛ́ṣatinaḥ / pṛ́ṣateḥ¹
पृषतिनोः
pṛ́ṣatinoḥ
पृषतीनाम्
pṛ́ṣatīnām
Locative पृषतिनि / पृषतौ¹ / पृषता¹
pṛ́ṣatini / pṛ́ṣatau¹ / pṛ́ṣatā¹
पृषतिनोः
pṛ́ṣatinoḥ
पृषतिषु
pṛ́ṣatiṣu
Notes
  • ¹Vedic