प्रतिशाखा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Noun[edit]

प्रतिशाखा (pratiśākhā) stemf

  1. a side branch
  2. a Vedic school

Declension[edit]

Feminine ā-stem declension of प्रतिशाखा (pratiśākhā)
Singular Dual Plural
Nominative प्रतिशाखा
pratiśākhā
प्रतिशाखे
pratiśākhe
प्रतिशाखाः
pratiśākhāḥ
Vocative प्रतिशाखे
pratiśākhe
प्रतिशाखे
pratiśākhe
प्रतिशाखाः
pratiśākhāḥ
Accusative प्रतिशाखाम्
pratiśākhām
प्रतिशाखे
pratiśākhe
प्रतिशाखाः
pratiśākhāḥ
Instrumental प्रतिशाखया / प्रतिशाखा¹
pratiśākhayā / pratiśākhā¹
प्रतिशाखाभ्याम्
pratiśākhābhyām
प्रतिशाखाभिः
pratiśākhābhiḥ
Dative प्रतिशाखायै
pratiśākhāyai
प्रतिशाखाभ्याम्
pratiśākhābhyām
प्रतिशाखाभ्यः
pratiśākhābhyaḥ
Ablative प्रतिशाखायाः / प्रतिशाखायै²
pratiśākhāyāḥ / pratiśākhāyai²
प्रतिशाखाभ्याम्
pratiśākhābhyām
प्रतिशाखाभ्यः
pratiśākhābhyaḥ
Genitive प्रतिशाखायाः / प्रतिशाखायै²
pratiśākhāyāḥ / pratiśākhāyai²
प्रतिशाखयोः
pratiśākhayoḥ
प्रतिशाखानाम्
pratiśākhānām
Locative प्रतिशाखायाम्
pratiśākhāyām
प्रतिशाखयोः
pratiśākhayoḥ
प्रतिशाखासु
pratiśākhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas