प्रुष्णोति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Ultimately from Proto-Indo-European *prews-.

Pronunciation[edit]

Verb[edit]

प्रुष्णोति (pruṣṇóti) third-singular present indicative (root प्रुष्, class 5, type P, present)

  1. to sprinkle, shower, moisten, wet
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.168.8:
      प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय॑न्ति ।
      अव॑ स्मयन्त वि॒द्युतः॑ पृथि॒व्यां यदी॑ घृ॒तं म॒रुतः॑ प्रुष्णु॒वन्ति॑
      práti ṣṭobhanti síndhavaḥ pavíbhyo yádabhríyāṃ vā́camudīráyanti .
      áva smayanta vidyútaḥ pṛthivyā́ṃ yádī ghṛtáṃ marútaḥ pruṣṇuvánti .
      From the tires of their chariot-wheels streams gush forth, when they send out the voice of the clouds;
      the lightnings smiled upon the earth, when the Maruts shower ghee.

Conjugation[edit]

Present: प्रुष्णोति (pruṣṇóti), प्रुष्णुते (pruṣṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third प्रुष्णोति
pruṣṇóti
प्रुष्णुतः
pruṣṇutáḥ
प्रुष्ण्वन्ति
pruṣṇvánti
प्रुष्णुते
pruṣṇuté
प्रुष्ण्वाते
pruṣṇvā́te
प्रुष्ण्वते
pruṣṇváte
Second प्रुष्णोषि
pruṣṇóṣi
प्रुष्णुथः
pruṣṇutháḥ
प्रुष्णुथ
pruṣṇuthá
प्रुष्णुषे
pruṣṇuṣé
प्रुष्ण्वाथे
pruṣṇvā́the
प्रुष्णुध्वे
pruṣṇudhvé
First प्रुष्णोमि
pruṣṇómi
प्रुष्णुवः
pruṣṇuváḥ
प्रुष्णुमः
pruṣṇumáḥ
प्रुष्ण्वे
pruṣṇvé
प्रुष्णुवहे
pruṣṇuváhe
प्रुष्णुमहे
pruṣṇumáhe
Imperative
Third प्रुष्णोतु
pruṣṇótu
प्रुष्णुताम्
pruṣṇutā́m
प्रुष्ण्वन्तु
pruṣṇvántu
प्रुष्णुताम्
pruṣṇutā́m
प्रुष्ण्वाताम्
pruṣṇvā́tām
प्रुष्ण्वताम्
pruṣṇvátām
Second प्रुष्णुहि
pruṣṇuhí
प्रुष्णुतम्
pruṣṇutám
प्रुष्णुत
pruṣṇutá
प्रुष्णुष्व
pruṣṇuṣvá
प्रुष्ण्वाथाम्
pruṣṇvā́thām
प्रुष्णुध्वम्
pruṣṇudhvám
First प्रुष्णवानि
pruṣṇávāni
प्रुष्णवाव
pruṣṇávāva
प्रुष्णवाम
pruṣṇávāma
प्रुष्णवै
pruṣṇávai
प्रुष्णवावहै
pruṣṇávāvahai
प्रुष्णवामहै
pruṣṇávāmahai
Optative/Potential
Third प्रुष्णुयात्
pruṣṇuyā́t
प्रुष्णुयाताम्
pruṣṇuyā́tām
प्रुष्णुयुः
pruṣṇuyúḥ
प्रुष्ण्वीत
pruṣṇvītá
प्रुष्ण्वीयाताम्
pruṣṇvīyā́tām
प्रुष्ण्वीरन्
pruṣṇvīrán
Second प्रुष्णुयाः
pruṣṇuyā́ḥ
प्रुष्णुयातम्
pruṣṇuyā́tam
प्रुष्णुयात
pruṣṇuyā́ta
प्रुष्ण्वीथाः
pruṣṇvīthā́ḥ
प्रुष्ण्वीयाथाम्
pruṣṇvīyā́thām
प्रुष्ण्वीध्वम्
pruṣṇvīdhvám
First प्रुष्णुयाम्
pruṣṇuyā́m
प्रुष्णुयाव
pruṣṇuyā́va
प्रुष्णुयाम
pruṣṇuyā́ma
प्रुष्ण्वीय
pruṣṇvīyá
प्रुष्ण्वीवहि
pruṣṇvīváhi
प्रुष्ण्वीमहि
pruṣṇvīmáhi
Participles
प्रुष्ण्वत्
pruṣṇvát
प्रुष्ण्वान
pruṣṇvāná
Imperfect: अप्रुष्नोत् (ápruṣnot), अप्रुष्णुत (ápruṣṇuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अप्रुष्नोत्
ápruṣnot
अप्रुष्णुताम्
ápruṣṇutām
अप्रुष्णुवन्
ápruṣṇuvan
अप्रुष्णुत
ápruṣṇuta
अप्रुष्णुवाताम्
ápruṣṇuvātām
अप्रुष्णुवत
ápruṣṇuvata
Second अप्रुष्नोः
ápruṣnoḥ
अप्रुष्णुतम्
ápruṣṇutam
अप्रुष्णुत
ápruṣṇuta
अप्रुष्णुथाः
ápruṣṇuthāḥ
अप्रुष्णुवाथाम्
ápruṣṇuvāthām
अप्रुष्णुध्वम्
ápruṣṇudhvam
First अप्रुष्नवम्
ápruṣnavam
अप्रुष्णुव
ápruṣṇuva
अप्रुष्णुम
ápruṣṇuma
अप्रुष्णुवि
ápruṣṇuvi
अप्रुष्णुवहि
ápruṣṇuvahi
अप्रुष्णुमहि
ápruṣṇumahi

References[edit]