बह्वृच

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Adjective[edit]

बह्वृच (bahvṛca)

  1. equivalent to बह्वृच् (BhP.)

Declension[edit]

Masculine a-stem declension of बह्वृच
Nom. sg. बह्वृचः (bahvṛcaḥ)
Gen. sg. बह्वृचस्य (bahvṛcasya)
Singular Dual Plural
Nominative बह्वृचः (bahvṛcaḥ) बह्वृचौ (bahvṛcau) बह्वृचाः (bahvṛcāḥ)
Vocative बह्वृच (bahvṛca) बह्वृचौ (bahvṛcau) बह्वृचाः (bahvṛcāḥ)
Accusative बह्वृचम् (bahvṛcam) बह्वृचौ (bahvṛcau) बह्वृचान् (bahvṛcān)
Instrumental बह्वृचेन (bahvṛcena) बह्वृचाभ्याम् (bahvṛcābhyām) बह्वृचैः (bahvṛcaiḥ)
Dative बह्वृचाय (bahvṛcāya) बह्वृचाभ्याम् (bahvṛcābhyām) बह्वृचेभ्यः (bahvṛcebhyaḥ)
Ablative बह्वृचात् (bahvṛcāt) बह्वृचाभ्याम् (bahvṛcābhyām) बह्वृचेभ्यः (bahvṛcebhyaḥ)
Genitive बह्वृचस्य (bahvṛcasya) बह्वृचयोः (bahvṛcayoḥ) बह्वृचानाम् (bahvṛcānām)
Locative बह्वृचे (bahvṛce) बह्वृचयोः (bahvṛcayoḥ) बह्वृचेषु (bahvṛceṣu)
Feminine ā-stem declension of बह्वृच
Nom. sg. बह्वृचा (bahvṛcā)
Gen. sg. बह्वृचायाः (bahvṛcāyāḥ)
Singular Dual Plural
Nominative बह्वृचा (bahvṛcā) बह्वृचे (bahvṛce) बह्वृचाः (bahvṛcāḥ)
Vocative बह्वृचे (bahvṛce) बह्वृचे (bahvṛce) बह्वृचाः (bahvṛcāḥ)
Accusative बह्वृचाम् (bahvṛcām) बह्वृचे (bahvṛce) बह्वृचाः (bahvṛcāḥ)
Instrumental बह्वृचया (bahvṛcayā) बह्वृचाभ्याम् (bahvṛcābhyām) बह्वृचाभिः (bahvṛcābhiḥ)
Dative बह्वृचायै (bahvṛcāyai) बह्वृचाभ्याम् (bahvṛcābhyām) बह्वृचाभ्यः (bahvṛcābhyaḥ)
Ablative बह्वृचायाः (bahvṛcāyāḥ) बह्वृचाभ्याम् (bahvṛcābhyām) बह्वृचाभ्यः (bahvṛcābhyaḥ)
Genitive बह्वृचायाः (bahvṛcāyāḥ) बह्वृचयोः (bahvṛcayoḥ) बह्वृचानाम् (bahvṛcānām)
Locative बह्वृचायाम् (bahvṛcāyām) बह्वृचयोः (bahvṛcayoḥ) बह्वृचासु (bahvṛcāsu)
Neuter a-stem declension of बह्वृच
Nom. sg. बह्वृचम् (bahvṛcam)
Gen. sg. बह्वृचस्य (bahvṛcasya)
Singular Dual Plural
Nominative बह्वृचम् (bahvṛcam) बह्वृचे (bahvṛce) बह्वृचानि (bahvṛcāni)
Vocative बह्वृच (bahvṛca) बह्वृचे (bahvṛce) बह्वृचानि (bahvṛcāni)
Accusative बह्वृचम् (bahvṛcam) बह्वृचे (bahvṛce) बह्वृचानि (bahvṛcāni)
Instrumental बह्वृचेन (bahvṛcena) बह्वृचाभ्याम् (bahvṛcābhyām) बह्वृचैः (bahvṛcaiḥ)
Dative बह्वृचाय (bahvṛcāya) बह्वृचाभ्याम् (bahvṛcābhyām) बह्वृचेभ्यः (bahvṛcebhyaḥ)
Ablative बह्वृचात् (bahvṛcāt) बह्वृचाभ्याम् (bahvṛcābhyām) बह्वृचेभ्यः (bahvṛcebhyaḥ)
Genitive बह्वृचस्य (bahvṛcasya) बह्वृचयोः (bahvṛcayoḥ) बह्वृचानाम् (bahvṛcānām)
Locative बह्वृचे (bahvṛce) बह्वृचयोः (bahvṛcayoḥ) बह्वृचेषु (bahvṛceṣu)

Noun[edit]

बह्वृच (bahvṛca) stemm or f

  1. a person knowledgeable of the Rigveda, a priest of the Rigveda, a hotṛ priest (Br., etc.)

Declension[edit]

Masculine a-stem declension of बह्वृच
Nom. sg. बह्वृचः (bahvṛcaḥ)
Gen. sg. बह्वृचस्य (bahvṛcasya)
Singular Dual Plural
Nominative बह्वृचः (bahvṛcaḥ) बह्वृचौ (bahvṛcau) बह्वृचाः (bahvṛcāḥ)
Vocative बह्वृच (bahvṛca) बह्वृचौ (bahvṛcau) बह्वृचाः (bahvṛcāḥ)
Accusative बह्वृचम् (bahvṛcam) बह्वृचौ (bahvṛcau) बह्वृचान् (bahvṛcān)
Instrumental बह्वृचेन (bahvṛcena) बह्वृचाभ्याम् (bahvṛcābhyām) बह्वृचैः (bahvṛcaiḥ)
Dative बह्वृचाय (bahvṛcāya) बह्वृचाभ्याम् (bahvṛcābhyām) बह्वृचेभ्यः (bahvṛcebhyaḥ)
Ablative बह्वृचात् (bahvṛcāt) बह्वृचाभ्याम् (bahvṛcābhyām) बह्वृचेभ्यः (bahvṛcebhyaḥ)
Genitive बह्वृचस्य (bahvṛcasya) बह्वृचयोः (bahvṛcayoḥ) बह्वृचानाम् (bahvṛcānām)
Locative बह्वृचे (bahvṛce) बह्वृचयोः (bahvṛcayoḥ) बह्वृचेषु (bahvṛceṣu)
Feminine ī-stem declension of बह्वृच
Nom. sg. बह्वृची (bahvṛcī)
Gen. sg. बह्वृच्याः (bahvṛcyāḥ)
Singular Dual Plural
Nominative बह्वृची (bahvṛcī) बह्वृच्यौ (bahvṛcyau) बह्वृच्यः (bahvṛcyaḥ)
Vocative बह्वृचि (bahvṛci) बह्वृच्यौ (bahvṛcyau) बह्वृच्यः (bahvṛcyaḥ)
Accusative बह्वृचीम् (bahvṛcīm) बह्वृच्यौ (bahvṛcyau) बह्वृचीः (bahvṛcīḥ)
Instrumental बह्वृच्या (bahvṛcyā) बह्वृचीभ्याम् (bahvṛcībhyām) बह्वृचीभिः (bahvṛcībhiḥ)
Dative बह्वृच्यै (bahvṛcyai) बह्वृचीभ्याम् (bahvṛcībhyām) बह्वृचीभ्यः (bahvṛcībhyaḥ)
Ablative बह्वृच्याः (bahvṛcyāḥ) बह्वृचीभ्याम् (bahvṛcībhyām) बह्वृचीभ्यः (bahvṛcībhyaḥ)
Genitive बह्वृच्याः (bahvṛcyāḥ) बह्वृच्योः (bahvṛcyoḥ) बह्वृचीनाम् (bahvṛcīnām)
Locative बह्वृच्याम् (bahvṛcyām) बह्वृच्योः (bahvṛcyoḥ) बह्वृचीषु (bahvṛcīṣu)

References[edit]