भस्त्री

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Noun[edit]

भस्त्री (bhastrī) stemf

  1. Synonym of भस्त्रा (bhastrā)

Declension[edit]

Feminine ī-stem declension of भस्त्री
Nom. sg. भस्त्री (bhastrī)
Gen. sg. भस्त्र्याः (bhastryāḥ)
Singular Dual Plural
Nominative भस्त्री (bhastrī) भस्त्र्यौ (bhastryau) भस्त्र्यः (bhastryaḥ)
Vocative भस्त्रि (bhastri) भस्त्र्यौ (bhastryau) भस्त्र्यः (bhastryaḥ)
Accusative भस्त्रीम् (bhastrīm) भस्त्र्यौ (bhastryau) भस्त्रीः (bhastrīḥ)
Instrumental भस्त्र्या (bhastryā) भस्त्रीभ्याम् (bhastrībhyām) भस्त्रीभिः (bhastrībhiḥ)
Dative भस्त्र्यै (bhastryai) भस्त्रीभ्याम् (bhastrībhyām) भस्त्रीभ्यः (bhastrībhyaḥ)
Ablative भस्त्र्याः (bhastryāḥ) भस्त्रीभ्याम् (bhastrībhyām) भस्त्रीभ्यः (bhastrībhyaḥ)
Genitive भस्त्र्याः (bhastryāḥ) भस्त्र्योः (bhastryoḥ) भस्त्रीनाम् (bhastrīnām)
Locative भस्त्र्याम् (bhastryām) भस्त्र्योः (bhastryoḥ) भस्त्रीषु (bhastrīṣu)

Descendants[edit]

  • Hindi: भाथी (bhāthī)