भुग्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Past passive participle of भुज् (√bhuj, to bend, to curve).

Pronunciation[edit]

Adjective[edit]

भुग्न (bhugná) stem

  1. bent, curved, crooked
  2. bent down; forced aside
  3. distorted
  4. cowed, disheartened
  5. furrowed

Declension[edit]

Masculine a-stem declension of भुग्न
Nom. sg. भुग्नः (bhugnaḥ)
Gen. sg. भुग्नस्य (bhugnasya)
Singular Dual Plural
Nominative भुग्नः (bhugnaḥ) भुग्नौ (bhugnau) भुग्नाः (bhugnāḥ)
Vocative भुग्न (bhugna) भुग्नौ (bhugnau) भुग्नाः (bhugnāḥ)
Accusative भुग्नम् (bhugnam) भुग्नौ (bhugnau) भुग्नान् (bhugnān)
Instrumental भुग्नेन (bhugnena) भुग्नाभ्याम् (bhugnābhyām) भुग्नैः (bhugnaiḥ)
Dative भुग्नाय (bhugnāya) भुग्नाभ्याम् (bhugnābhyām) भुग्नेभ्यः (bhugnebhyaḥ)
Ablative भुग्नात् (bhugnāt) भुग्नाभ्याम् (bhugnābhyām) भुग्नेभ्यः (bhugnebhyaḥ)
Genitive भुग्नस्य (bhugnasya) भुग्नयोः (bhugnayoḥ) भुग्नानाम् (bhugnānām)
Locative भुग्ने (bhugne) भुग्नयोः (bhugnayoḥ) भुग्नेषु (bhugneṣu)
Feminine ā-stem declension of भुग्न
Nom. sg. भुग्ना (bhugnā)
Gen. sg. भुग्नायाः (bhugnāyāḥ)
Singular Dual Plural
Nominative भुग्ना (bhugnā) भुग्ने (bhugne) भुग्नाः (bhugnāḥ)
Vocative भुग्ने (bhugne) भुग्ने (bhugne) भुग्नाः (bhugnāḥ)
Accusative भुग्नाम् (bhugnām) भुग्ने (bhugne) भुग्नाः (bhugnāḥ)
Instrumental भुग्नया (bhugnayā) भुग्नाभ्याम् (bhugnābhyām) भुग्नाभिः (bhugnābhiḥ)
Dative भुग्नायै (bhugnāyai) भुग्नाभ्याम् (bhugnābhyām) भुग्नाभ्यः (bhugnābhyaḥ)
Ablative भुग्नायाः (bhugnāyāḥ) भुग्नाभ्याम् (bhugnābhyām) भुग्नाभ्यः (bhugnābhyaḥ)
Genitive भुग्नायाः (bhugnāyāḥ) भुग्नयोः (bhugnayoḥ) भुग्नानाम् (bhugnānām)
Locative भुग्नायाम् (bhugnāyām) भुग्नयोः (bhugnayoḥ) भुग्नासु (bhugnāsu)
Neuter a-stem declension of भुग्न
Nom. sg. भुग्नम् (bhugnam)
Gen. sg. भुग्नस्य (bhugnasya)
Singular Dual Plural
Nominative भुग्नम् (bhugnam) भुग्ने (bhugne) भुग्नानि (bhugnāni)
Vocative भुग्न (bhugna) भुग्ने (bhugne) भुग्नानि (bhugnāni)
Accusative भुग्नम् (bhugnam) भुग्ने (bhugne) भुग्नानि (bhugnāni)
Instrumental भुग्नेन (bhugnena) भुग्नाभ्याम् (bhugnābhyām) भुग्नैः (bhugnaiḥ)
Dative भुग्नाय (bhugnāya) भुग्नाभ्याम् (bhugnābhyām) भुग्नेभ्यः (bhugnebhyaḥ)
Ablative भुग्नात् (bhugnāt) भुग्नाभ्याम् (bhugnābhyām) भुग्नेभ्यः (bhugnebhyaḥ)
Genitive भुग्नस्य (bhugnasya) भुग्नयोः (bhugnayoḥ) भुग्नानाम् (bhugnānām)
Locative भुग्ने (bhugne) भुग्नयोः (bhugnayoḥ) भुग्नेषु (bhugneṣu)