मदिर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *m̥h₂d-h₂-ró-s, from *meh₂d- (to be wet). Cognate with Ancient Greek μᾰδᾰρός (madarós, wet).

Pronunciation[edit]

Adjective[edit]

मदिर (madirá) stem

  1. intoxicating, exhilarating, gladdening, lovely
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.69.7:
      इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् ।
      आ वाम् अन्धांसि मदिराण्य् अग्मन्न् उप ब्रह्माणि शृणुतं हवं मे ॥
      indrāviṣṇū pibataṃ madhvo asya somasya dasrā jaṭharaṃ pṛṇethām.
      ā vām andhāṃsi madirāṇy agmann upa brahmāṇi śṛṇutaṃ havaṃ me.
      Drink of this meath, O Indra, thou, and Viṣṇu; drink ye your fill of Soma, Wonder-Workers.
      The sweet exhilarating juices have reached you. Hear ye my prayers, give ear unto my calling.

Declension[edit]

Masculine a-stem declension of मदिर (madirá)
Singular Dual Plural
Nominative मदिरः
madiráḥ
मदिरौ / मदिरा¹
madiraú / madirā́¹
मदिराः / मदिरासः¹
madirā́ḥ / madirā́saḥ¹
Vocative मदिर
mádira
मदिरौ / मदिरा¹
mádirau / mádirā¹
मदिराः / मदिरासः¹
mádirāḥ / mádirāsaḥ¹
Accusative मदिरम्
madirám
मदिरौ / मदिरा¹
madiraú / madirā́¹
मदिरान्
madirā́n
Instrumental मदिरेण
madiréṇa
मदिराभ्याम्
madirā́bhyām
मदिरैः / मदिरेभिः¹
madiraíḥ / madirébhiḥ¹
Dative मदिराय
madirā́ya
मदिराभ्याम्
madirā́bhyām
मदिरेभ्यः
madirébhyaḥ
Ablative मदिरात्
madirā́t
मदिराभ्याम्
madirā́bhyām
मदिरेभ्यः
madirébhyaḥ
Genitive मदिरस्य
madirásya
मदिरयोः
madiráyoḥ
मदिराणाम्
madirā́ṇām
Locative मदिरे
madiré
मदिरयोः
madiráyoḥ
मदिरेषु
madiréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मदिरा (madirā́)
Singular Dual Plural
Nominative मदिरा
madirā́
मदिरे
madiré
मदिराः
madirā́ḥ
Vocative मदिरे
mádire
मदिरे
mádire
मदिराः
mádirāḥ
Accusative मदिराम्
madirā́m
मदिरे
madiré
मदिराः
madirā́ḥ
Instrumental मदिरया / मदिरा¹
madiráyā / madirā́¹
मदिराभ्याम्
madirā́bhyām
मदिराभिः
madirā́bhiḥ
Dative मदिरायै
madirā́yai
मदिराभ्याम्
madirā́bhyām
मदिराभ्यः
madirā́bhyaḥ
Ablative मदिरायाः / मदिरायै²
madirā́yāḥ / madirā́yai²
मदिराभ्याम्
madirā́bhyām
मदिराभ्यः
madirā́bhyaḥ
Genitive मदिरायाः / मदिरायै²
madirā́yāḥ / madirā́yai²
मदिरयोः
madiráyoḥ
मदिराणाम्
madirā́ṇām
Locative मदिरायाम्
madirā́yām
मदिरयोः
madiráyoḥ
मदिरासु
madirā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मदिर (madirá)
Singular Dual Plural
Nominative मदिरम्
madirám
मदिरे
madiré
मदिराणि / मदिरा¹
madirā́ṇi / madirā́¹
Vocative मदिर
mádira
मदिरे
mádire
मदिराणि / मदिरा¹
mádirāṇi / mádirā¹
Accusative मदिरम्
madirám
मदिरे
madiré
मदिराणि / मदिरा¹
madirā́ṇi / madirā́¹
Instrumental मदिरेण
madiréṇa
मदिराभ्याम्
madirā́bhyām
मदिरैः / मदिरेभिः¹
madiraíḥ / madirébhiḥ¹
Dative मदिराय
madirā́ya
मदिराभ्याम्
madirā́bhyām
मदिरेभ्यः
madirébhyaḥ
Ablative मदिरात्
madirā́t
मदिराभ्याम्
madirā́bhyām
मदिरेभ्यः
madirébhyaḥ
Genitive मदिरस्य
madirásya
मदिरयोः
madiráyoḥ
मदिराणाम्
madirā́ṇām
Locative मदिरे
madiré
मदिरयोः
madiráyoḥ
मदिरेषु
madiréṣu
Notes
  • ¹Vedic

Derived terms[edit]

References[edit]