यजति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *Hyáȷ́ati, from Proto-Indo-Iranian *Hyáȷ́ati, from Proto-Indo-European *h₁yáǵ-e-ti.

Pronunciation[edit]

Verb[edit]

यजति (yájati) third-singular present indicative (root यज्, class 1, type P)

  1. to worship, adore, honour
  2. to sacrifice, offer, present

Conjugation[edit]

 Present: यजति (yajati), यजते (yajate), यज्यते (yajyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third यजति
yajati
यजतः
yajataḥ
यजन्ति
yajanti
यजते
yajate
यजेते
yajete
यजन्ते
yajante
यज्यते
yajyate
यज्येते
yajyete
यज्यन्ते
yajyante
Second यजसि
yajasi
यजथः
yajathaḥ
यजथ
yajatha
यजसे
yajase
यजेथे
yajethe
यजध्वे
yajadhve
यज्यसे
yajyase
यज्येथे
yajyethe
यज्यध्वे
yajyadhve
First यजामि
yajāmi
यजावः
yajāvaḥ
यजामः
yajāmaḥ
यजे
yaje
यजावहे
yajāvahe
यजामहे
yajāmahe
यज्ये
yajye
यज्यावहे
yajyāvahe
यज्यामहे
yajyāmahe
Imperative Mood
Third यजतु
yajatu
यजताम्
yajatām
यजन्तु
yajantu
यजताम्
yajatām
यजेताम्
yajetām
यजन्ताम्
yajantām
यज्यताम्
yajyatām
यज्येताम्
yajyetām
यज्यन्ताम्
yajyantām
Second यज
yaja
यजतम्
yajatam
यजत
yajata
यजस्व
yajasva
यजेथाम्
yajethām
यजध्वम्
yajadhvam
यज्यस्व
yajyasva
यज्येथाम्
yajyethām
यज्यध्वम्
yajyadhvam
First यजानि
yajāni
यजाव
yajāva
यजाम
yajāma
यजै
yajai
यजावहै
yajāvahai
यजामहै
yajāmahai
यज्यै
yajyai
यज्यावहै
yajyāvahai
यज्यामहै
yajyāmahai
Optative Mood
Third यजेत्
yajet
यजेताम्
yajetām
यजेयुः
yajeyuḥ
यजेत
yajeta
यजेयाताम्
yajeyātām
यजेरन्
yajeran
यज्येत
yajyeta
यज्येयाताम्
yajyeyātām
यज्येरन्
yajyeran
Second यजेः
yajeḥ
यजेतम्
yajetam
यजेत
yajeta
यजेथाः
yajethāḥ
यजेयाथाम्
yajeyāthām
यजेध्वम्
yajedhvam
यज्येथाः
yajyethāḥ
यज्येयाथाम्
yajyeyāthām
यज्येध्वम्
yajyedhvam
First यजेयम्
yajeyam
यजेव
yajeva
यजेमः
yajemaḥ
यजेय
yajeya
यजेवहि
yajevahi
यजेमहि
yajemahi
यज्येय
yajyeya
यज्येवहि
yajyevahi
यज्येमहि
yajyemahi
Participles
यजत्
yajat
or यजन्त्
yajant
यजमान
yajamāna
यज्यमान
yajyamāna
 Imperfect: अयजत् (ayajat), अयजत (ayajata), अयज्यत (ayajyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अयजत्
ayajat
अयजताम्
ayajatām
अयजन्
ayajan
अयजत
ayajata
अयजेताम्
ayajetām
अयजन्त
ayajanta
अयज्यत
ayajyata
अयज्येताम्
ayajyetām
अयज्यन्त
ayajyanta
Second अयजः
ayajaḥ
अयजतम्
ayajatam
अयजत
ayajata
अयजथाः
ayajathāḥ
अयजेथाम्
ayajethām
अयजध्वम्
ayajadhvam
अयज्यथाः
ayajyathāḥ
अयज्येथाम्
ayajyethām
अयज्यध्वम्
ayajyadhvam
First अयजम्
ayajam
अयजाव
ayajāva
अयजाम
ayajāma
अयजे
ayaje
अयजावहि
ayajāvahi
अयजामहि
ayajāmahi
अयज्ये
ayajye
अयज्यावहि
ayajyāvahi
अयज्यामहि
ayajyāmahi
Future conjugation of यजति (yajati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person यक्ष्यति
yakṣyati
यक्ष्यतः
yakṣyataḥ
यक्ष्यन्ति
yakṣyanti
यक्ष्यते
yakṣyate
यक्ष्येते
yakṣyete
यक्ष्यन्ते
yakṣyante
] [
] [
] [
2nd person यक्ष्यसि
yakṣyasi
यक्ष्यथः
yakṣyathaḥ
यक्ष्यथ
yakṣyatha
यक्ष्यसे
yakṣyase
यक्ष्येथे
yakṣyethe
यक्ष्यध्वे
yakṣyadhve
] [
] [
] [
1st person यक्ष्यामि
yakṣyāmi
यक्ष्यावः
yakṣyāvaḥ
यक्ष्यामः
yakṣyāmaḥ
यक्ष्ये
yakṣye
यक्ष्यावहे
yakṣyāvahe
यक्ष्यामहे
yakṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person यष्टा
yaṣṭā
यष्टारौ
yaṣṭārau
यष्टारः
yaṣṭāraḥ
] [
] [
] [
] [
] [
] [
2nd person यष्टासि
yaṣṭāsi
यष्टास्थः
yaṣṭāsthaḥ
यष्टास्थ
yaṣṭāstha
] [
] [
] [
] [
] [
] [
1st person यष्टास्मि
yaṣṭāsmi
यष्टास्वः
yaṣṭāsvaḥ
यष्टास्मः
yaṣṭāsmaḥ
] [
] [
] [
] [
] [
] [

Related terms[edit]

Descendants[edit]

  • Malayalam: യജിക്കുക (yajikkuka​)

References[edit]