राजमाष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

Sanskritization of Punjabi ਰਾਜਮਾਂਹ (rājmā̃h).

Pronunciation

[edit]

Noun

[edit]

राजमाष (rājamāṣa) stemm

  1. kidney beans

Declension

[edit]
Masculine a-stem declension of राजमाष (rājamāṣa)
Singular Dual Plural
Nominative राजमाषः
rājamāṣaḥ
राजमाषौ / राजमाषा¹
rājamāṣau / rājamāṣā¹
राजमाषाः / राजमाषासः¹
rājamāṣāḥ / rājamāṣāsaḥ¹
Vocative राजमाष
rājamāṣa
राजमाषौ / राजमाषा¹
rājamāṣau / rājamāṣā¹
राजमाषाः / राजमाषासः¹
rājamāṣāḥ / rājamāṣāsaḥ¹
Accusative राजमाषम्
rājamāṣam
राजमाषौ / राजमाषा¹
rājamāṣau / rājamāṣā¹
राजमाषान्
rājamāṣān
Instrumental राजमाषेण
rājamāṣeṇa
राजमाषाभ्याम्
rājamāṣābhyām
राजमाषैः / राजमाषेभिः¹
rājamāṣaiḥ / rājamāṣebhiḥ¹
Dative राजमाषाय
rājamāṣāya
राजमाषाभ्याम्
rājamāṣābhyām
राजमाषेभ्यः
rājamāṣebhyaḥ
Ablative राजमाषात्
rājamāṣāt
राजमाषाभ्याम्
rājamāṣābhyām
राजमाषेभ्यः
rājamāṣebhyaḥ
Genitive राजमाषस्य
rājamāṣasya
राजमाषयोः
rājamāṣayoḥ
राजमाषाणाम्
rājamāṣāṇām
Locative राजमाषे
rājamāṣe
राजमाषयोः
rājamāṣayoḥ
राजमाषेषु
rājamāṣeṣu
Notes
  • ¹Vedic