रिणक्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *rinákti, from Proto-Indo-Iranian *rinákti, from Proto-Indo-European *linékʷti (to leave). Cognate with Avestan 𐬭𐬀𐬉𐬗𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (raēcaiieiti), Latin linquō (I leave, I forsake), Old Armenian լքանեմ (lkʻanem). Compare also English re-linquish, a Latin borrowing.

Pronunciation[edit]

Verb[edit]

रिणक्ति (riṇákti) third-singular present indicative (root रिच्, class 7, type P)

  1. to leave; leave behind, relinquish
  2. to give up
  3. to resign
  4. to release, set free
  5. to empty, evacuate

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: रेक्तुम् (réktum)
Undeclinable
Infinitive रेक्तुम्
réktum
Gerund रिक्त्वा
riktvā́
Participles
Masculine/Neuter Gerundive रेच्य / रेक्तव्य / रेचनीय
récya / rektavya / recanīya
Feminine Gerundive रेच्या / रेक्तव्या / रेचनीया
récyā / rektavyā / recanīyā
Masculine/Neuter Past Passive Participle रिक्त
riktá
Feminine Past Passive Participle रिक्ता
riktā́
Masculine/Neuter Past Active Participle रिक्तवत्
riktávat
Feminine Past Active Participle रिक्तवती
riktávatī
Present: रिणक्ति (riṇákti), रिङ्क्ते (riṅkté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रिणक्ति
riṇákti
रिङ्क्तः
riṅktáḥ
रिञ्चन्ति
riñcánti
रिङ्क्ते
riṅkté
रिञ्चाते
riñcā́te
रिञ्चते
riñcáte
Second रिणक्षि
riṇákṣi
रिङ्क्थः
riṅktháḥ
रिङ्क्थ
riṅkthá
रिङ्क्षे
riṅkṣé
रिञ्चाथे
riñcā́the
रिङ्ग्ध्वे
riṅgdhvé
First रिणच्मि
riṇácmi
रिञ्च्वः
riñcváḥ
रिञ्च्मः
riñcmáḥ
रिञ्चे
riñcé
रिञ्च्वहे
riñcváhe
रिञ्च्महे
riñcmáhe
Imperative
Third रिणक्तु
riṇáktu
रिङ्क्ताम्
riṅktā́m
रिञ्चन्तु
riñcántu
रिङ्क्ताम्
riṅktā́m
रिञ्चाताम्
riñcā́tām
रिञ्चताम्
riñcátām
Second रिङ्ग्धि
riṅgdhí
रिङ्क्तम्
riṅktám
रिङ्क्त
riṅktá
रिङ्क्ष्व
riṅkṣvá
रिञ्चाथाम्
riñcā́thām
रिङ्ग्ध्वम्
riṅgdhvám
First रिणचानि
riṇácāni
रिणचाव
riṇácāva
रिणचाम
riṇácāma
रिणचै
riṇácai
रिणचावहै
riṇácāvahai
रिणचामहै
riṇácāmahai
Optative/Potential
Third रिञ्च्यात्
riñcyā́t
रिञ्च्याताम्
riñcyā́tām
रिञ्च्युः
riñcyúḥ
रिञ्चीत
riñcītá
रिञ्चीयाताम्
riñcīyā́tām
रिञ्चीरन्
riñcīrán
Second रिञ्च्याः
riñcyā́ḥ
रिञ्च्यातम्
riñcyā́tam
रिञ्च्यात
riñcyā́ta
रिञ्चीथाः
riñcīthā́ḥ
रिञ्चीयाथाम्
riñcīyā́thām
रिञ्चीध्वम्
riñcīdhvám
First रिञ्च्याम्
riñcyā́m
रिञ्च्याव
riñcyā́va
रिञ्च्याम
riñcyā́ma
रिञ्चीय
riñcīyá
रिञ्चीवहि
riñcīváhi
रिञ्चीमहि
riñcīmáhi
Participles
रिञ्चत्
riñcát
रिञ्चान
riñcāná
Imperfect: अरिणक् (áriṇak), अरिङ्क्त (áriṅkta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरिणक्
áriṇak
अरिङ्क्ताम्
áriṅktām
अरिञ्चन्
áriñcan
अरिङ्क्त
áriṅkta
अरिञ्चाताम्
áriñcātām
अरिञ्चत
áriñcata
Second अरिणक्
áriṇak
अरिङ्क्तम्
áriṅktam
अरिङ्क्त
áriṅkta
अरिङ्क्थाः
áriṅkthāḥ
अरिञ्चाथाम्
áriñcāthām
अरिङ्ग्ध्वम्
áriṅgdhvam
First अरिणचम्
áriṇacam
अरिञ्च्व
áriñcva
अरिञ्च्म
áriñcma
अरिञ्चि
áriñci
अरिञ्च्वहि
áriñcvahi
अरिञ्च्महि
áriñcmahi
Future: रेक्ष्यति (rekṣyáti), रेक्ष्यते (rekṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रेक्ष्यति
rekṣyáti
रेक्ष्यतः
rekṣyátaḥ
रेक्ष्यन्ति
rekṣyánti
रेक्ष्यते
rekṣyáte
रेक्ष्येते
rekṣyéte
रेक्ष्यन्ते
rekṣyánte
Second रेक्ष्यसि
rekṣyási
रेक्ष्यथः
rekṣyáthaḥ
रेक्ष्यथ
rekṣyátha
रेक्ष्यसे
rekṣyáse
रेक्ष्येथे
rekṣyéthe
रेक्ष्यध्वे
rekṣyádhve
First रेक्ष्यामि
rekṣyā́mi
रेक्ष्यावः
rekṣyā́vaḥ
रेक्ष्यामः
rekṣyā́maḥ
रेक्ष्ये
rekṣyé
रेक्ष्यावहे
rekṣyā́vahe
रेक्ष्यामहे
rekṣyā́mahe
Participles
रेक्ष्यत्
rekṣyát
रेक्ष्यमाण
rekṣyámāṇa
Conditional: अरेक्ष्यत् (árekṣyat), अरेक्ष्यत (árekṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरेक्ष्यत्
árekṣyat
अरेक्ष्यताम्
árekṣyatām
अरेक्ष्यन्
árekṣyan
अरेक्ष्यत
árekṣyata
अरेक्ष्येताम्
árekṣyetām
अरेक्ष्यन्त
árekṣyanta
Second अरेक्ष्यः
árekṣyaḥ
अरेक्ष्यतम्
árekṣyatam
अरेक्ष्यत
árekṣyata
अरेक्ष्यथाः
árekṣyathāḥ
अरेक्ष्येथाम्
árekṣyethām
अरेक्ष्यध्वम्
árekṣyadhvam
First अरेक्ष्यम्
árekṣyam
अरेक्ष्याव
árekṣyāva
अरेक्ष्याम
árekṣyāma
अरेक्ष्ये
árekṣye
अरेक्ष्यावहि
árekṣyāvahi
अरेक्ष्यामहि
árekṣyāmahi
Aorist: अरिचत् (áricat), अरिचत (áricata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरिचत्
áricat
अरिचताम्
áricatām
अरिचन्
árican
अरिचत
áricata
अरिचेताम्
áricetām
अरिचन्त
áricanta
Second अरिचः
áricaḥ
अरिचतम्
áricatam
अरिचत
áricata
अरिचथाः
áricathāḥ
अरिचेथाम्
áricethām
अरिचध्वम्
áricadhvam
First अरिचम्
áricam
अरिचाव
áricāva
अरिचाम
áricāma
अरिचे
árice
अरिचावहि
áricāvahi
अरिचामहि
áricāmahi
Aorist: अरैक्षीत् (áraikṣīt) or अरैक् (áraik), अरिक्त (árikta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरैक्षीत् / अरैक्¹
áraikṣīt / áraik¹
अरैक्ताम्
áraiktām
अरैक्षुः
áraikṣuḥ
अरिक्त
árikta
अरिक्षाताम्
árikṣātām
अरिक्षत
árikṣata
Second अरैक्षीः / अरैक्¹
áraikṣīḥ / áraik¹
अरैक्तम्
áraiktam
अरैक्त
áraikta
अरिक्थाः
árikthāḥ
अरिक्षाथाम्
árikṣāthām
अरिग्ध्वम्
árigdhvam
First अरैक्षम्
áraikṣam
अरैक्ष्व
áraikṣva
अरैक्ष्म
áraikṣma
अरिक्षि
árikṣi
अरिक्ष्वहि
árikṣvahi
अरिक्ष्महि
árikṣmahi
Notes
  • ¹Vedic
Benedictive/Precative: रेच्यात् (recyā́t), रिक्षीष्ट (rikṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third रेच्यात्
recyā́t
रेच्यास्ताम्
recyā́stām
रेच्यासुः
recyā́suḥ
रिक्षीष्ट
rikṣīṣṭá
रिक्षीयास्ताम्¹
rikṣīyā́stām¹
रिक्षीरन्
rikṣīrán
Second रेच्याः
recyā́ḥ
रेच्यास्तम्
recyā́stam
रेच्यास्त
recyā́sta
रिक्षीष्ठाः
rikṣīṣṭhā́ḥ
रिक्षीयास्थाम्¹
rikṣīyā́sthām¹
रिक्षीढ्वम्
rikṣīḍhvám
First रेच्यासम्
recyā́sam
रेच्यास्व
recyā́sva
रेच्यास्म
recyā́sma
रिक्षीय
rikṣīyá
रिक्षीवहि
rikṣīváhi
रिक्षीमहि
rikṣīmáhi
Notes
  • ¹Uncertain
Perfect: रिरेच (riréca), रिरिचे (riricé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रिरेच
riréca
रिरिचतुः
riricátuḥ
रिरिचुः
riricúḥ
रिरिचे
riricé
रिरिचाते
riricā́te
रिरिचिरे / रिरिच्रे¹
ririciré / riricré¹
Second रिरेचिथ
rirécitha
रिरिचथुः
riricáthuḥ
रिरिच
riricá
रिरिचिषे / रिरिक्षे¹
ririciṣé / ririkṣé¹
रिरिचाथे
riricā́the
रिरिचिध्वे / रिरिग्ध्वे¹
riricidhvé / ririgdhvé¹
First रिरेच
riréca
रिरिचिव / रिरिच्व¹
riricivá / riricvá¹
रिरिचिम / रिरिच्म¹
riricimá / riricmá¹
रिरिचे
riricé
रिरिचिवहे / रिरिच्वहे¹
ririciváhe / riricváhe¹
रिरिचिमहे / रिरिच्महे¹
riricimáhe / riricmáhe¹
Participles
रिरिच्वांस्
riricvā́ṃs
रिरिचान
riricāná
Notes
  • ¹Vedic

Related terms[edit]

References[edit]