रीळ्ह

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *riẓḍʰás, from Proto-Indo-Iranian *riždʰás, from Proto-Indo-European *liǵʰ-tó-s, from *leyǵʰ- (to lick). Doublet of लीढ (līḍha).

Pronunciation[edit]

Participle[edit]

रीळ्ह (rīḷhá) past passive participle (root रिह्)

  1. (Vedic) past participle of रिह् (rih); licked

Adjective[edit]

रीळ्ह (rīḷhá)

  1. (Vedic) licked
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.18.10:
      रीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥
      arīḷhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam.
      The Mother left her unlicked calf to wander, seeking himself, the path that he would follow.

Declension[edit]

Masculine a-stem declension of रीळ्ह (rīḷhá)
Singular Dual Plural
Nominative रीळ्हः
rīḷháḥ
रीळ्हौ / रीळ्हा¹
rīḷhaú / rīḷhā́¹
रीळ्हाः / रीळ्हासः¹
rīḷhā́ḥ / rīḷhā́saḥ¹
Vocative रीळ्ह
rī́ḷha
रीळ्हौ / रीळ्हा¹
rī́ḷhau / rī́ḷhā¹
रीळ्हाः / रीळ्हासः¹
rī́ḷhāḥ / rī́ḷhāsaḥ¹
Accusative रीळ्हम्
rīḷhám
रीळ्हौ / रीळ्हा¹
rīḷhaú / rīḷhā́¹
रीळ्हान्
rīḷhā́n
Instrumental रीळ्हेण
rīḷhéṇa
रीळ्हाभ्याम्
rīḷhā́bhyām
रीळ्हैः / रीळ्हेभिः¹
rīḷhaíḥ / rīḷhébhiḥ¹
Dative रीळ्हाय
rīḷhā́ya
रीळ्हाभ्याम्
rīḷhā́bhyām
रीळ्हेभ्यः
rīḷhébhyaḥ
Ablative रीळ्हात्
rīḷhā́t
रीळ्हाभ्याम्
rīḷhā́bhyām
रीळ्हेभ्यः
rīḷhébhyaḥ
Genitive रीळ्हस्य
rīḷhásya
रीळ्हयोः
rīḷháyoḥ
रीळ्हाणाम्
rīḷhā́ṇām
Locative रीळ्हे
rīḷhé
रीळ्हयोः
rīḷháyoḥ
रीळ्हेषु
rīḷhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रीळ्हा (rīḷhā́)
Singular Dual Plural
Nominative रीळ्हा
rīḷhā́
रीळ्हे
rīḷhé
रीळ्हाः
rīḷhā́ḥ
Vocative रीळ्हे
rī́ḷhe
रीळ्हे
rī́ḷhe
रीळ्हाः
rī́ḷhāḥ
Accusative रीळ्हाम्
rīḷhā́m
रीळ्हे
rīḷhé
रीळ्हाः
rīḷhā́ḥ
Instrumental रीळ्हया / रीळ्हा¹
rīḷháyā / rīḷhā́¹
रीळ्हाभ्याम्
rīḷhā́bhyām
रीळ्हाभिः
rīḷhā́bhiḥ
Dative रीळ्हायै
rīḷhā́yai
रीळ्हाभ्याम्
rīḷhā́bhyām
रीळ्हाभ्यः
rīḷhā́bhyaḥ
Ablative रीळ्हायाः / रीळ्हायै²
rīḷhā́yāḥ / rīḷhā́yai²
रीळ्हाभ्याम्
rīḷhā́bhyām
रीळ्हाभ्यः
rīḷhā́bhyaḥ
Genitive रीळ्हायाः / रीळ्हायै²
rīḷhā́yāḥ / rīḷhā́yai²
रीळ्हयोः
rīḷháyoḥ
रीळ्हाणाम्
rīḷhā́ṇām
Locative रीळ्हायाम्
rīḷhā́yām
रीळ्हयोः
rīḷháyoḥ
रीळ्हासु
rīḷhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रीळ्ह (rīḷhá)
Singular Dual Plural
Nominative रीळ्हम्
rīḷhám
रीळ्हे
rīḷhé
रीळ्हाणि / रीळ्हा¹
rīḷhā́ṇi / rīḷhā́¹
Vocative रीळ्ह
rī́ḷha
रीळ्हे
rī́ḷhe
रीळ्हाणि / रीळ्हा¹
rī́ḷhāṇi / rī́ḷhā¹
Accusative रीळ्हम्
rīḷhám
रीळ्हे
rīḷhé
रीळ्हाणि / रीळ्हा¹
rīḷhā́ṇi / rīḷhā́¹
Instrumental रीळ्हेण
rīḷhéṇa
रीळ्हाभ्याम्
rīḷhā́bhyām
रीळ्हैः / रीळ्हेभिः¹
rīḷhaíḥ / rīḷhébhiḥ¹
Dative रीळ्हाय
rīḷhā́ya
रीळ्हाभ्याम्
rīḷhā́bhyām
रीळ्हेभ्यः
rīḷhébhyaḥ
Ablative रीळ्हात्
rīḷhā́t
रीळ्हाभ्याम्
rīḷhā́bhyām
रीळ्हेभ्यः
rīḷhébhyaḥ
Genitive रीळ्हस्य
rīḷhásya
रीळ्हयोः
rīḷháyoḥ
रीळ्हाणाम्
rīḷhā́ṇām
Locative रीळ्हे
rīḷhé
रीळ्हयोः
rīḷháyoḥ
रीळ्हेषु
rīḷhéṣu
Notes
  • ¹Vedic