वज्राङ्गबलिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of वज्र (vajra, thunderbolt, vajra) +‎ अङ्ग (aṅga, body, limb) +‎ बलिन् (balin, strong, mightly), literally one whose body is as strong as the Vajra. Compare Hindi बजरंगबली (bajraṅgablī).

Pronunciation[edit]

Proper noun[edit]

वज्राङ्गबलिन् (vajrāṅgabalin) stemm (New Sanskrit)

  1. Hanuman
    • 1981 May 6, वैधेयविक्रमम्[1], Adhunik Sanskrit Sahitya Pustakalaya:
      जयतु वज्राङ्गबली। त्रुट्यतु द्विषतां नली।
      jayatu vajrāṅgabalī. truṭyatu dviṣatāṃ nalī.
      Hail Bajrangbali! Destroy the foe's colonies!

Declension[edit]

Masculine in-stem declension of वज्राङ्गबलिन् (vajrāṅgabalin)
Singular Dual Plural
Nominative वज्राङ्गबली
vajrāṅgabalī
वज्राङ्गबलिनौ
vajrāṅgabalinau
वज्राङ्गबलिनः
vajrāṅgabalinaḥ
Vocative वज्राङ्गबलिन्
vajrāṅgabalin
वज्राङ्गबलिनौ
vajrāṅgabalinau
वज्राङ्गबलिनः
vajrāṅgabalinaḥ
Accusative वज्राङ्गबलिनम्
vajrāṅgabalinam
वज्राङ्गबलिनौ
vajrāṅgabalinau
वज्राङ्गबलिनः
vajrāṅgabalinaḥ
Instrumental वज्राङ्गबलिना
vajrāṅgabalinā
वज्राङ्गबलिभ्याम्
vajrāṅgabalibhyām
वज्राङ्गबलिभिः
vajrāṅgabalibhiḥ
Dative वज्राङ्गबलिने
vajrāṅgabaline
वज्राङ्गबलिभ्याम्
vajrāṅgabalibhyām
वज्राङ्गबलिभ्यः
vajrāṅgabalibhyaḥ
Ablative वज्राङ्गबलिनः
vajrāṅgabalinaḥ
वज्राङ्गबलिभ्याम्
vajrāṅgabalibhyām
वज्राङ्गबलिभ्यः
vajrāṅgabalibhyaḥ
Genitive वज्राङ्गबलिनः
vajrāṅgabalinaḥ
वज्राङ्गबलिनोः
vajrāṅgabalinoḥ
वज्राङ्गबलिनाम्
vajrāṅgabalinām
Locative वज्राङ्गबलिनि
vajrāṅgabalini
वज्राङ्गबलिनोः
vajrāṅgabalinoḥ
वज्राङ्गबलिषु
vajrāṅgabaliṣu