वञ्चन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Noun[edit]

वञ्चन n

  1. Devanagari script form of vañcana

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From the root वञ्च् (vañc).

Pronunciation[edit]

Noun[edit]

वञ्चन (vañcana) stemn (feminine वञ्चना)

  1. cheating; fraud
  2. illusion; delusion

Declension[edit]

Neuter a-stem declension of वञ्चन (vañcana)
Singular Dual Plural
Nominative वञ्चनम्
vañcanam
वञ्चने
vañcane
वञ्चनानि / वञ्चना¹
vañcanāni / vañcanā¹
Vocative वञ्चन
vañcana
वञ्चने
vañcane
वञ्चनानि / वञ्चना¹
vañcanāni / vañcanā¹
Accusative वञ्चनम्
vañcanam
वञ्चने
vañcane
वञ्चनानि / वञ्चना¹
vañcanāni / vañcanā¹
Instrumental वञ्चनेन
vañcanena
वञ्चनाभ्याम्
vañcanābhyām
वञ्चनैः / वञ्चनेभिः¹
vañcanaiḥ / vañcanebhiḥ¹
Dative वञ्चनाय
vañcanāya
वञ्चनाभ्याम्
vañcanābhyām
वञ्चनेभ्यः
vañcanebhyaḥ
Ablative वञ्चनात्
vañcanāt
वञ्चनाभ्याम्
vañcanābhyām
वञ्चनेभ्यः
vañcanebhyaḥ
Genitive वञ्चनस्य
vañcanasya
वञ्चनयोः
vañcanayoḥ
वञ्चनानाम्
vañcanānām
Locative वञ्चने
vañcane
वञ्चनयोः
vañcanayoḥ
वञ्चनेषु
vañcaneṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]