वटवृक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Noun[edit]

वटवृक्ष (vaṭavṛkṣa) stemm

  1. a banyan tree

Declension[edit]

Masculine a-stem declension of वटवृक्ष
Nom. sg. वटवृक्षः (vaṭavṛkṣaḥ)
Gen. sg. वटवृक्षस्य (vaṭavṛkṣasya)
Singular Dual Plural
Nominative वटवृक्षः (vaṭavṛkṣaḥ) वटवृक्षौ (vaṭavṛkṣau) वटवृक्षाः (vaṭavṛkṣāḥ)
Vocative वटवृक्ष (vaṭavṛkṣa) वटवृक्षौ (vaṭavṛkṣau) वटवृक्षाः (vaṭavṛkṣāḥ)
Accusative वटवृक्षम् (vaṭavṛkṣam) वटवृक्षौ (vaṭavṛkṣau) वटवृक्षान् (vaṭavṛkṣān)
Instrumental वटवृक्षेण (vaṭavṛkṣeṇa) वटवृक्षाभ्याम् (vaṭavṛkṣābhyām) वटवृक्षैः (vaṭavṛkṣaiḥ)
Dative वटवृक्षाय (vaṭavṛkṣāya) वटवृक्षाभ्याम् (vaṭavṛkṣābhyām) वटवृक्षेभ्यः (vaṭavṛkṣebhyaḥ)
Ablative वटवृक्षात् (vaṭavṛkṣāt) वटवृक्षाभ्याम् (vaṭavṛkṣābhyām) वटवृक्षेभ्यः (vaṭavṛkṣebhyaḥ)
Genitive वटवृक्षस्य (vaṭavṛkṣasya) वटवृक्षयोः (vaṭavṛkṣayoḥ) वटवृक्षाणाम् (vaṭavṛkṣāṇām)
Locative वटवृक्षे (vaṭavṛkṣe) वटवृक्षयोः (vaṭavṛkṣayoḥ) वटवृक्षेषु (vaṭavṛkṣeṣu)