वसन्तर्तु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वसन्त (vasantá) +‎ ऋतु (ṛtu).

Pronunciation[edit]

Noun[edit]

वसन्तर्तु (vasantartu) stemm

  1. (Classical Sanskrit) the spring season

Declension[edit]

Masculine u-stem declension of वसन्तर्तु (vasantartu)
Singular Dual Plural
Nominative वसन्तर्तुः
vasantartuḥ
वसन्तर्तू
vasantartū
वसन्तर्तवः
vasantartavaḥ
Vocative वसन्तर्तो
vasantarto
वसन्तर्तू
vasantartū
वसन्तर्तवः
vasantartavaḥ
Accusative वसन्तर्तुम्
vasantartum
वसन्तर्तू
vasantartū
वसन्तर्तून्
vasantartūn
Instrumental वसन्तर्तुना
vasantartunā
वसन्तर्तुभ्याम्
vasantartubhyām
वसन्तर्तुभिः
vasantartubhiḥ
Dative वसन्तर्तवे
vasantartave
वसन्तर्तुभ्याम्
vasantartubhyām
वसन्तर्तुभ्यः
vasantartubhyaḥ
Ablative वसन्तर्तोः
vasantartoḥ
वसन्तर्तुभ्याम्
vasantartubhyām
वसन्तर्तुभ्यः
vasantartubhyaḥ
Genitive वसन्तर्तोः
vasantartoḥ
वसन्तर्त्वोः
vasantartvoḥ
वसन्तर्तूनाम्
vasantartūnām
Locative वसन्तर्तौ
vasantartau
वसन्तर्त्वोः
vasantartvoḥ
वसन्तर्तुषु
vasantartuṣu

References[edit]