वाल्मीक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Noun[edit]

वाल्मीक (vālmīka) stemm

  1. Vṛddhi derivative of वल्मीक (valmīka)

Declension[edit]

Masculine a-stem declension of वाल्मीक (vālmīka)
Singular Dual Plural
Nominative वाल्मीकः
vālmīkaḥ
वाल्मीकौ / वाल्मीका¹
vālmīkau / vālmīkā¹
वाल्मीकाः / वाल्मीकासः¹
vālmīkāḥ / vālmīkāsaḥ¹
Vocative वाल्मीक
vālmīka
वाल्मीकौ / वाल्मीका¹
vālmīkau / vālmīkā¹
वाल्मीकाः / वाल्मीकासः¹
vālmīkāḥ / vālmīkāsaḥ¹
Accusative वाल्मीकम्
vālmīkam
वाल्मीकौ / वाल्मीका¹
vālmīkau / vālmīkā¹
वाल्मीकान्
vālmīkān
Instrumental वाल्मीकेन
vālmīkena
वाल्मीकाभ्याम्
vālmīkābhyām
वाल्मीकैः / वाल्मीकेभिः¹
vālmīkaiḥ / vālmīkebhiḥ¹
Dative वाल्मीकाय
vālmīkāya
वाल्मीकाभ्याम्
vālmīkābhyām
वाल्मीकेभ्यः
vālmīkebhyaḥ
Ablative वाल्मीकात्
vālmīkāt
वाल्मीकाभ्याम्
vālmīkābhyām
वाल्मीकेभ्यः
vālmīkebhyaḥ
Genitive वाल्मीकस्य
vālmīkasya
वाल्मीकयोः
vālmīkayoḥ
वाल्मीकानाम्
vālmīkānām
Locative वाल्मीके
vālmīke
वाल्मीकयोः
vālmīkayoḥ
वाल्मीकेषु
vālmīkeṣu
Notes
  • ¹Vedic