वीतभी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

वीतभी (vītabhī́) stem

  1. free from fear, fearless, intrepid

Declension[edit]

Masculine ī-stem declension of वीतभी (vītabhī́)
Singular Dual Plural
Nominative वीतभी
vītabhī́
वीतभ्यौ / वीतभी¹
vītabhyaù / vītabhī́¹
वीतभ्यः / वीतभीः¹
vītabhyàḥ / vītabhī́ḥ¹
Vocative वीतभि
vī́tabhi
वीतभ्यौ / वीतभी¹
vī́tabhyau / vī́tabhī¹
वीतभ्यः / वीतभीः¹
vī́tabhyaḥ / vī́tabhīḥ¹
Accusative वीतभीम्
vītabhī́m
वीतभ्यौ / वीतभी¹
vītabhyaù / vītabhī́¹
वीतभीः
vītabhī́ḥ
Instrumental वीतभ्या
vītabhyā́
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभिः
vītabhī́bhiḥ
Dative वीतभ्यै
vītabhyaí
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभ्यः
vītabhī́bhyaḥ
Ablative वीतभ्याः / वीतभ्यै²
vītabhyā́ḥ / vītabhyaí²
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभ्यः
vītabhī́bhyaḥ
Genitive वीतभ्याः / वीतभ्यै²
vītabhyā́ḥ / vītabhyaí²
वीतभ्योः
vītabhyóḥ
वीतभीनाम्
vītabhī́nām
Locative वीतभ्याम्
vītabhyā́m
वीतभ्योः
vītabhyóḥ
वीतभीषु
vītabhī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of वीतभी (vītabhī́)
Singular Dual Plural
Nominative वीतभी
vītabhī́
वीतभ्यौ / वीतभी¹
vītabhyaù / vītabhī́¹
वीतभ्यः / वीतभीः¹
vītabhyàḥ / vītabhī́ḥ¹
Vocative वीतभि
vī́tabhi
वीतभ्यौ / वीतभी¹
vī́tabhyau / vī́tabhī¹
वीतभ्यः / वीतभीः¹
vī́tabhyaḥ / vī́tabhīḥ¹
Accusative वीतभीम्
vītabhī́m
वीतभ्यौ / वीतभी¹
vītabhyaù / vītabhī́¹
वीतभीः
vītabhī́ḥ
Instrumental वीतभ्या
vītabhyā́
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभिः
vītabhī́bhiḥ
Dative वीतभ्यै
vītabhyaí
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभ्यः
vītabhī́bhyaḥ
Ablative वीतभ्याः / वीतभ्यै²
vītabhyā́ḥ / vītabhyaí²
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभ्यः
vītabhī́bhyaḥ
Genitive वीतभ्याः / वीतभ्यै²
vītabhyā́ḥ / vītabhyaí²
वीतभ्योः
vītabhyóḥ
वीतभीनाम्
vītabhī́nām
Locative वीतभ्याम्
vītabhyā́m
वीतभ्योः
vītabhyóḥ
वीतभीषु
vītabhī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ī-stem declension of वीतभी (vītabhī́)
Singular Dual Plural
Nominative वीतभी
vītabhī́
वीतभ्यौ / वीतभी¹
vītabhyaù / vītabhī́¹
वीतभ्यः / वीतभीः¹
vītabhyàḥ / vītabhī́ḥ¹
Vocative वीतभि
vī́tabhi
वीतभ्यौ / वीतभी¹
vī́tabhyau / vī́tabhī¹
वीतभ्यः / वीतभीः¹
vī́tabhyaḥ / vī́tabhīḥ¹
Accusative वीतभीम्
vītabhī́m
वीतभ्यौ / वीतभी¹
vītabhyaù / vītabhī́¹
वीतभीः
vītabhī́ḥ
Instrumental वीतभ्या
vītabhyā́
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभिः
vītabhī́bhiḥ
Dative वीतभ्यै
vītabhyaí
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभ्यः
vītabhī́bhyaḥ
Ablative वीतभ्याः / वीतभ्यै²
vītabhyā́ḥ / vītabhyaí²
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभ्यः
vītabhī́bhyaḥ
Genitive वीतभ्याः / वीतभ्यै²
vītabhyā́ḥ / vītabhyaí²
वीतभ्योः
vītabhyóḥ
वीतभीनाम्
vītabhī́nām
Locative वीतभ्याम्
vītabhyā́m
वीतभ्योः
vītabhyóḥ
वीतभीषु
vītabhī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas