वीतमन्यु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

वीतमन्यु (vītamanyu) stem

  1. free from resentment or anger

Declension[edit]

Masculine u-stem declension of वीतमन्यु (vītamanyu)
Singular Dual Plural
Nominative वीतमन्युः
vītamanyuḥ
वीतमन्यू
vītamanyū
वीतमन्यवः
vītamanyavaḥ
Vocative वीतमन्यो
vītamanyo
वीतमन्यू
vītamanyū
वीतमन्यवः
vītamanyavaḥ
Accusative वीतमन्युम्
vītamanyum
वीतमन्यू
vītamanyū
वीतमन्यून्
vītamanyūn
Instrumental वीतमन्युना / वीतमन्य्वा¹
vītamanyunā / vītamanyvā¹
वीतमन्युभ्याम्
vītamanyubhyām
वीतमन्युभिः
vītamanyubhiḥ
Dative वीतमन्यवे
vītamanyave
वीतमन्युभ्याम्
vītamanyubhyām
वीतमन्युभ्यः
vītamanyubhyaḥ
Ablative वीतमन्योः
vītamanyoḥ
वीतमन्युभ्याम्
vītamanyubhyām
वीतमन्युभ्यः
vītamanyubhyaḥ
Genitive वीतमन्योः
vītamanyoḥ
वीतमन्य्वोः
vītamanyvoḥ
वीतमन्यूनाम्
vītamanyūnām
Locative वीतमन्यौ
vītamanyau
वीतमन्य्वोः
vītamanyvoḥ
वीतमन्युषु
vītamanyuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of वीतमन्यु (vītamanyu)
Singular Dual Plural
Nominative वीतमन्युः
vītamanyuḥ
वीतमन्यू
vītamanyū
वीतमन्यवः
vītamanyavaḥ
Vocative वीतमन्यो
vītamanyo
वीतमन्यू
vītamanyū
वीतमन्यवः
vītamanyavaḥ
Accusative वीतमन्युम्
vītamanyum
वीतमन्यू
vītamanyū
वीतमन्यूः
vītamanyūḥ
Instrumental वीतमन्य्वा
vītamanyvā
वीतमन्युभ्याम्
vītamanyubhyām
वीतमन्युभिः
vītamanyubhiḥ
Dative वीतमन्यवे / वीतमन्य्वै¹
vītamanyave / vītamanyvai¹
वीतमन्युभ्याम्
vītamanyubhyām
वीतमन्युभ्यः
vītamanyubhyaḥ
Ablative वीतमन्योः / वीतमन्य्वाः¹ / वीतमन्य्वै²
vītamanyoḥ / vītamanyvāḥ¹ / vītamanyvai²
वीतमन्युभ्याम्
vītamanyubhyām
वीतमन्युभ्यः
vītamanyubhyaḥ
Genitive वीतमन्योः / वीतमन्य्वाः¹ / वीतमन्य्वै²
vītamanyoḥ / vītamanyvāḥ¹ / vītamanyvai²
वीतमन्य्वोः
vītamanyvoḥ
वीतमन्यूनाम्
vītamanyūnām
Locative वीतमन्यौ / वीतमन्य्वाम्¹
vītamanyau / vītamanyvām¹
वीतमन्य्वोः
vītamanyvoḥ
वीतमन्युषु
vītamanyuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of वीतमन्यु (vītamanyu)
Singular Dual Plural
Nominative वीतमन्यु
vītamanyu
वीतमन्युनी
vītamanyunī
वीतमन्यूनि / वीतमन्यु¹ / वीतमन्यू¹
vītamanyūni / vītamanyu¹ / vītamanyū¹
Vocative वीतमन्यु / वीतमन्यो
vītamanyu / vītamanyo
वीतमन्युनी
vītamanyunī
वीतमन्यूनि / वीतमन्यु¹ / वीतमन्यू¹
vītamanyūni / vītamanyu¹ / vītamanyū¹
Accusative वीतमन्यु
vītamanyu
वीतमन्युनी
vītamanyunī
वीतमन्यूनि / वीतमन्यु¹ / वीतमन्यू¹
vītamanyūni / vītamanyu¹ / vītamanyū¹
Instrumental वीतमन्युना / वीतमन्य्वा¹
vītamanyunā / vītamanyvā¹
वीतमन्युभ्याम्
vītamanyubhyām
वीतमन्युभिः
vītamanyubhiḥ
Dative वीतमन्युने / वीतमन्यवे¹
vītamanyune / vītamanyave¹
वीतमन्युभ्याम्
vītamanyubhyām
वीतमन्युभ्यः
vītamanyubhyaḥ
Ablative वीतमन्युनः / वीतमन्योः¹
vītamanyunaḥ / vītamanyoḥ¹
वीतमन्युभ्याम्
vītamanyubhyām
वीतमन्युभ्यः
vītamanyubhyaḥ
Genitive वीतमन्युनः / वीतमन्योः¹
vītamanyunaḥ / vītamanyoḥ¹
वीतमन्युनोः
vītamanyunoḥ
वीतमन्यूनाम्
vītamanyūnām
Locative वीतमन्युनि / वीतमन्यौ¹
vītamanyuni / vītamanyau¹
वीतमन्युनोः
vītamanyunoḥ
वीतमन्युषु
vītamanyuṣu
Notes
  • ¹Vedic