वृकी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *wl̥kʷíh₂s (she-wolf). Cognate with Proto-Germanic *wulgī (she-wolf).

Pronunciation[edit]

Noun[edit]

वृकी (vṛkī́) stemf

  1. a she-wolf

Declension[edit]

Feminine ī-stem declension of वृकी (vṛkī́)
Singular Dual Plural
Nominative वृकीः / वृकी
vṛkī́ḥ / vṛkī́
वृक्यौ / वृकी¹
vṛkyaù / vṛkī́¹
वृक्यः / वृकीः¹
vṛkyàḥ / vṛkī́ḥ¹
Vocative वृकि
vṛ́ki
वृक्यौ / वृकी¹
vṛ́kyau / vṛ́kī¹
वृक्यः / वृकीः¹
vṛ́kyaḥ / vṛ́kīḥ¹
Accusative वृक्यम्
vṛkyám
वृक्यौ / वृकी¹
vṛkyaù / vṛkī́¹
वृकीः
vṛkī́ḥ
Instrumental वृक्या
vṛkyā́
वृकीभ्याम्
vṛkī́bhyām
वृकीभिः
vṛkī́bhiḥ
Dative वृक्ये
vṛkyé
वृकीभ्याम्
vṛkī́bhyām
वृकीभ्यः
vṛkī́bhyaḥ
Ablative वृक्याः / वृक्यै²
vṛkyā́ḥ / vṛkyaí²
वृकीभ्याम्
vṛkī́bhyām
वृकीभ्यः
vṛkī́bhyaḥ
Genitive वृक्याः / वृक्यै²
vṛkyā́ḥ / vṛkyaí²
वृक्योः
vṛkyóḥ
वृकीणाम्
vṛkī́ṇām
Locative वृक्याम्
vṛkyā́m
वृक्योः
vṛkyóḥ
वृकीषु
vṛkī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas