वैष्णव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of विष्णु (viṣṇu).

Pronunciation[edit]

Adjective[edit]

वैष्णव (vaiṣṇavá) stem

  1. relating or belonging to or coming from Vishnu
  2. devoted to or consecrated to Vishnu

Declension[edit]

Masculine a-stem declension of वैष्णव (vaiṣṇavá)
Singular Dual Plural
Nominative वैष्णवः
vaiṣṇaváḥ
वैष्णवौ / वैष्णवा¹
vaiṣṇavaú / vaiṣṇavā́¹
वैष्णवाः / वैष्णवासः¹
vaiṣṇavā́ḥ / vaiṣṇavā́saḥ¹
Vocative वैष्णव
vaíṣṇava
वैष्णवौ / वैष्णवा¹
vaíṣṇavau / vaíṣṇavā¹
वैष्णवाः / वैष्णवासः¹
vaíṣṇavāḥ / vaíṣṇavāsaḥ¹
Accusative वैष्णवम्
vaiṣṇavám
वैष्णवौ / वैष्णवा¹
vaiṣṇavaú / vaiṣṇavā́¹
वैष्णवान्
vaiṣṇavā́n
Instrumental वैष्णवेन
vaiṣṇavéna
वैष्णवाभ्याम्
vaiṣṇavā́bhyām
वैष्णवैः / वैष्णवेभिः¹
vaiṣṇavaíḥ / vaiṣṇavébhiḥ¹
Dative वैष्णवाय
vaiṣṇavā́ya
वैष्णवाभ्याम्
vaiṣṇavā́bhyām
वैष्णवेभ्यः
vaiṣṇavébhyaḥ
Ablative वैष्णवात्
vaiṣṇavā́t
वैष्णवाभ्याम्
vaiṣṇavā́bhyām
वैष्णवेभ्यः
vaiṣṇavébhyaḥ
Genitive वैष्णवस्य
vaiṣṇavásya
वैष्णवयोः
vaiṣṇaváyoḥ
वैष्णवानाम्
vaiṣṇavā́nām
Locative वैष्णवे
vaiṣṇavé
वैष्णवयोः
vaiṣṇaváyoḥ
वैष्णवेषु
vaiṣṇavéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वैष्णवी (vaiṣṇavī)
Singular Dual Plural
Nominative वैष्णवी
vaiṣṇavī
वैष्णव्यौ / वैष्णवी¹
vaiṣṇavyau / vaiṣṇavī¹
वैष्णव्यः / वैष्णवीः¹
vaiṣṇavyaḥ / vaiṣṇavīḥ¹
Vocative वैष्णवि
vaiṣṇavi
वैष्णव्यौ / वैष्णवी¹
vaiṣṇavyau / vaiṣṇavī¹
वैष्णव्यः / वैष्णवीः¹
vaiṣṇavyaḥ / vaiṣṇavīḥ¹
Accusative वैष्णवीम्
vaiṣṇavīm
वैष्णव्यौ / वैष्णवी¹
vaiṣṇavyau / vaiṣṇavī¹
वैष्णवीः
vaiṣṇavīḥ
Instrumental वैष्णव्या
vaiṣṇavyā
वैष्णवीभ्याम्
vaiṣṇavībhyām
वैष्णवीभिः
vaiṣṇavībhiḥ
Dative वैष्णव्यै
vaiṣṇavyai
वैष्णवीभ्याम्
vaiṣṇavībhyām
वैष्णवीभ्यः
vaiṣṇavībhyaḥ
Ablative वैष्णव्याः / वैष्णव्यै²
vaiṣṇavyāḥ / vaiṣṇavyai²
वैष्णवीभ्याम्
vaiṣṇavībhyām
वैष्णवीभ्यः
vaiṣṇavībhyaḥ
Genitive वैष्णव्याः / वैष्णव्यै²
vaiṣṇavyāḥ / vaiṣṇavyai²
वैष्णव्योः
vaiṣṇavyoḥ
वैष्णवीनाम्
vaiṣṇavīnām
Locative वैष्णव्याम्
vaiṣṇavyām
वैष्णव्योः
vaiṣṇavyoḥ
वैष्णवीषु
vaiṣṇavīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैष्णव (vaiṣṇavá)
Singular Dual Plural
Nominative वैष्णवम्
vaiṣṇavám
वैष्णवे
vaiṣṇavé
वैष्णवानि / वैष्णवा¹
vaiṣṇavā́ni / vaiṣṇavā́¹
Vocative वैष्णव
vaíṣṇava
वैष्णवे
vaíṣṇave
वैष्णवानि / वैष्णवा¹
vaíṣṇavāni / vaíṣṇavā¹
Accusative वैष्णवम्
vaiṣṇavám
वैष्णवे
vaiṣṇavé
वैष्णवानि / वैष्णवा¹
vaiṣṇavā́ni / vaiṣṇavā́¹
Instrumental वैष्णवेन
vaiṣṇavéna
वैष्णवाभ्याम्
vaiṣṇavā́bhyām
वैष्णवैः / वैष्णवेभिः¹
vaiṣṇavaíḥ / vaiṣṇavébhiḥ¹
Dative वैष्णवाय
vaiṣṇavā́ya
वैष्णवाभ्याम्
vaiṣṇavā́bhyām
वैष्णवेभ्यः
vaiṣṇavébhyaḥ
Ablative वैष्णवात्
vaiṣṇavā́t
वैष्णवाभ्याम्
vaiṣṇavā́bhyām
वैष्णवेभ्यः
vaiṣṇavébhyaḥ
Genitive वैष्णवस्य
vaiṣṇavásya
वैष्णवयोः
vaiṣṇaváyoḥ
वैष्णवानाम्
vaiṣṇavā́nām
Locative वैष्णवे
vaiṣṇavé
वैष्णवयोः
vaiṣṇaváyoḥ
वैष्णवेषु
vaiṣṇavéṣu
Notes
  • ¹Vedic

Noun[edit]

वैष्णव (vaiṣṇava) stemm

  1. a worshipper of Vishnu, a follower of Vaishnavism

Descendants[edit]

References[edit]