शंकराचार्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of शंकर (śaṃkará) +‎ आचार्य (ācārya, teacher)

Pronunciation[edit]

Proper noun[edit]

शंकराचार्य (śaṃkarā́chārya) stemm

  1. Adi Shankara

Declension[edit]

Masculine a-stem declension of शंकराचार्य (śaṃkarācārya)
Singular Dual Plural
Nominative शंकराचार्यः
śaṃkarācāryaḥ
शंकराचार्यौ / शंकराचार्या¹
śaṃkarācāryau / śaṃkarācāryā¹
शंकराचार्याः / शंकराचार्यासः¹
śaṃkarācāryāḥ / śaṃkarācāryāsaḥ¹
Vocative शंकराचार्य
śaṃkarācārya
शंकराचार्यौ / शंकराचार्या¹
śaṃkarācāryau / śaṃkarācāryā¹
शंकराचार्याः / शंकराचार्यासः¹
śaṃkarācāryāḥ / śaṃkarācāryāsaḥ¹
Accusative शंकराचार्यम्
śaṃkarācāryam
शंकराचार्यौ / शंकराचार्या¹
śaṃkarācāryau / śaṃkarācāryā¹
शंकराचार्यान्
śaṃkarācāryān
Instrumental शंकराचार्येण
śaṃkarācāryeṇa
शंकराचार्याभ्याम्
śaṃkarācāryābhyām
शंकराचार्यैः / शंकराचार्येभिः¹
śaṃkarācāryaiḥ / śaṃkarācāryebhiḥ¹
Dative शंकराचार्याय
śaṃkarācāryāya
शंकराचार्याभ्याम्
śaṃkarācāryābhyām
शंकराचार्येभ्यः
śaṃkarācāryebhyaḥ
Ablative शंकराचार्यात्
śaṃkarācāryāt
शंकराचार्याभ्याम्
śaṃkarācāryābhyām
शंकराचार्येभ्यः
śaṃkarācāryebhyaḥ
Genitive शंकराचार्यस्य
śaṃkarācāryasya
शंकराचार्ययोः
śaṃkarācāryayoḥ
शंकराचार्याणाम्
śaṃkarācāryāṇām
Locative शंकराचार्ये
śaṃkarācārye
शंकराचार्ययोः
śaṃkarācāryayoḥ
शंकराचार्येषु
śaṃkarācāryeṣu
Notes
  • ¹Vedic