श्रोमत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *ḱléw-mn̥-tom (fame), from *ḱlew-. Cognate with Proto-Germanic *hleumundaz (reputation; fame) (whence German Leumund (reputation)).

Pronunciation[edit]

Noun[edit]

श्रोमत (śrómata) stemn

  1. fame, renown, glory, celebrity
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.19.10:
      नृवत्त इन्द्र नृतमाभिरूती वंसीमहि वामं श्रोमतेभिः
      ईक्षे हि वस्व उभयस्य राजन्धा रत्नं महि स्थूरं बृहन्तम् ॥
      nṛvatta indra nṛtamābhirūtī vaṃsīmahi vāmaṃ śromatebhiḥ.
      īkṣe hi vasva ubhayasya rājandhā ratnaṃ mahi sthūraṃ bṛhantam.
      With most heroic aid from thee, like heroes Indra, may we win wealth by glories.
      Thou, King, art Lord of earthly, heavenly treasure: vouchsafe us riches vast, sublime, and lasting.

Declension[edit]

Neuter a-stem declension of श्रोमत (śrómata)
Singular Dual Plural
Nominative श्रोमतम्
śrómatam
श्रोमते
śrómate
श्रोमतानि / श्रोमता¹
śrómatāni / śrómatā¹
Vocative श्रोमत
śrómata
श्रोमते
śrómate
श्रोमतानि / श्रोमता¹
śrómatāni / śrómatā¹
Accusative श्रोमतम्
śrómatam
श्रोमते
śrómate
श्रोमतानि / श्रोमता¹
śrómatāni / śrómatā¹
Instrumental श्रोमतेन
śrómatena
श्रोमताभ्याम्
śrómatābhyām
श्रोमतैः / श्रोमतेभिः¹
śrómataiḥ / śrómatebhiḥ¹
Dative श्रोमताय
śrómatāya
श्रोमताभ्याम्
śrómatābhyām
श्रोमतेभ्यः
śrómatebhyaḥ
Ablative श्रोमतात्
śrómatāt
श्रोमताभ्याम्
śrómatābhyām
श्रोमतेभ्यः
śrómatebhyaḥ
Genitive श्रोमतस्य
śrómatasya
श्रोमतयोः
śrómatayoḥ
श्रोमतानाम्
śrómatānām
Locative श्रोमते
śrómate
श्रोमतयोः
śrómatayoḥ
श्रोमतेषु
śrómateṣu
Notes
  • ¹Vedic