संन्यासिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सम्- (sam-) +‎ न्यास (nyāsa, putting down) +‎ -इन् (-in, doer).

Pronunciation[edit]

Noun[edit]

संन्यासिन् (saṃnyāsin) stemm (feminine संन्यासिनी)

  1. ascetic, one who has renounced the world

Declension[edit]

Masculine in-stem declension of संन्यासिन् (saṃnyāsin)
Singular Dual Plural
Nominative संन्यासी
saṃnyāsī
संन्यासिनौ / संन्यासिना¹
saṃnyāsinau / saṃnyāsinā¹
संन्यासिनः
saṃnyāsinaḥ
Vocative संन्यासिन्
saṃnyāsin
संन्यासिनौ / संन्यासिना¹
saṃnyāsinau / saṃnyāsinā¹
संन्यासिनः
saṃnyāsinaḥ
Accusative संन्यासिनम्
saṃnyāsinam
संन्यासिनौ / संन्यासिना¹
saṃnyāsinau / saṃnyāsinā¹
संन्यासिनः
saṃnyāsinaḥ
Instrumental संन्यासिना
saṃnyāsinā
संन्यासिभ्याम्
saṃnyāsibhyām
संन्यासिभिः
saṃnyāsibhiḥ
Dative संन्यासिने
saṃnyāsine
संन्यासिभ्याम्
saṃnyāsibhyām
संन्यासिभ्यः
saṃnyāsibhyaḥ
Ablative संन्यासिनः
saṃnyāsinaḥ
संन्यासिभ्याम्
saṃnyāsibhyām
संन्यासिभ्यः
saṃnyāsibhyaḥ
Genitive संन्यासिनः
saṃnyāsinaḥ
संन्यासिनोः
saṃnyāsinoḥ
संन्यासिनाम्
saṃnyāsinām
Locative संन्यासिनि
saṃnyāsini
संन्यासिनोः
saṃnyāsinoḥ
संन्यासिषु
saṃnyāsiṣu
Notes
  • ¹Vedic

Descendants[edit]