सत्ति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

सद् (sad, root) +‎ -ति (-ti)

Pronunciation[edit]

Noun[edit]

सत्ति (satti) stemf

  1. sitting
  2. beginning

Declension[edit]

Feminine i-stem declension of सत्ति (satti)
Singular Dual Plural
Nominative सत्तिः
sattiḥ
सत्ती
sattī
सत्तयः
sattayaḥ
Vocative सत्ते
satte
सत्ती
sattī
सत्तयः
sattayaḥ
Accusative सत्तिम्
sattim
सत्ती
sattī
सत्तीः
sattīḥ
Instrumental सत्त्या / सत्ती¹
sattyā / sattī¹
सत्तिभ्याम्
sattibhyām
सत्तिभिः
sattibhiḥ
Dative सत्तये / सत्त्यै² / सत्ती¹
sattaye / sattyai² / sattī¹
सत्तिभ्याम्
sattibhyām
सत्तिभ्यः
sattibhyaḥ
Ablative सत्तेः / सत्त्याः² / सत्त्यै³
satteḥ / sattyāḥ² / sattyai³
सत्तिभ्याम्
sattibhyām
सत्तिभ्यः
sattibhyaḥ
Genitive सत्तेः / सत्त्याः² / सत्त्यै³
satteḥ / sattyāḥ² / sattyai³
सत्त्योः
sattyoḥ
सत्तीनाम्
sattīnām
Locative सत्तौ / सत्त्याम्² / सत्ता¹
sattau / sattyām² / sattā¹
सत्त्योः
sattyoḥ
सत्तिषु
sattiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References[edit]