सत्यबन्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सत्य (satya) +‎ बन्ध (bandha).

Pronunciation[edit]

Adjective[edit]

सत्यबन्ध (satyabandha)

  1. bound by truth
  2. adhering to the truth

Declension[edit]

Masculine a-stem declension of सत्यबन्ध (satyabandha)
Singular Dual Plural
Nominative सत्यबन्धः
satyabandhaḥ
सत्यबन्धौ / सत्यबन्धा¹
satyabandhau / satyabandhā¹
सत्यबन्धाः / सत्यबन्धासः¹
satyabandhāḥ / satyabandhāsaḥ¹
Vocative सत्यबन्ध
satyabandha
सत्यबन्धौ / सत्यबन्धा¹
satyabandhau / satyabandhā¹
सत्यबन्धाः / सत्यबन्धासः¹
satyabandhāḥ / satyabandhāsaḥ¹
Accusative सत्यबन्धम्
satyabandham
सत्यबन्धौ / सत्यबन्धा¹
satyabandhau / satyabandhā¹
सत्यबन्धान्
satyabandhān
Instrumental सत्यबन्धेन
satyabandhena
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धैः / सत्यबन्धेभिः¹
satyabandhaiḥ / satyabandhebhiḥ¹
Dative सत्यबन्धाय
satyabandhāya
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धेभ्यः
satyabandhebhyaḥ
Ablative सत्यबन्धात्
satyabandhāt
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धेभ्यः
satyabandhebhyaḥ
Genitive सत्यबन्धस्य
satyabandhasya
सत्यबन्धयोः
satyabandhayoḥ
सत्यबन्धानाम्
satyabandhānām
Locative सत्यबन्धे
satyabandhe
सत्यबन्धयोः
satyabandhayoḥ
सत्यबन्धेषु
satyabandheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सत्यबन्धा (satyabandhā)
Singular Dual Plural
Nominative सत्यबन्धा
satyabandhā
सत्यबन्धे
satyabandhe
सत्यबन्धाः
satyabandhāḥ
Vocative सत्यबन्धे
satyabandhe
सत्यबन्धे
satyabandhe
सत्यबन्धाः
satyabandhāḥ
Accusative सत्यबन्धाम्
satyabandhām
सत्यबन्धे
satyabandhe
सत्यबन्धाः
satyabandhāḥ
Instrumental सत्यबन्धया / सत्यबन्धा¹
satyabandhayā / satyabandhā¹
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धाभिः
satyabandhābhiḥ
Dative सत्यबन्धायै
satyabandhāyai
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धाभ्यः
satyabandhābhyaḥ
Ablative सत्यबन्धायाः / सत्यबन्धायै²
satyabandhāyāḥ / satyabandhāyai²
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धाभ्यः
satyabandhābhyaḥ
Genitive सत्यबन्धायाः / सत्यबन्धायै²
satyabandhāyāḥ / satyabandhāyai²
सत्यबन्धयोः
satyabandhayoḥ
सत्यबन्धानाम्
satyabandhānām
Locative सत्यबन्धायाम्
satyabandhāyām
सत्यबन्धयोः
satyabandhayoḥ
सत्यबन्धासु
satyabandhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सत्यबन्ध (satyabandha)
Singular Dual Plural
Nominative सत्यबन्धम्
satyabandham
सत्यबन्धे
satyabandhe
सत्यबन्धानि / सत्यबन्धा¹
satyabandhāni / satyabandhā¹
Vocative सत्यबन्ध
satyabandha
सत्यबन्धे
satyabandhe
सत्यबन्धानि / सत्यबन्धा¹
satyabandhāni / satyabandhā¹
Accusative सत्यबन्धम्
satyabandham
सत्यबन्धे
satyabandhe
सत्यबन्धानि / सत्यबन्धा¹
satyabandhāni / satyabandhā¹
Instrumental सत्यबन्धेन
satyabandhena
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धैः / सत्यबन्धेभिः¹
satyabandhaiḥ / satyabandhebhiḥ¹
Dative सत्यबन्धाय
satyabandhāya
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धेभ्यः
satyabandhebhyaḥ
Ablative सत्यबन्धात्
satyabandhāt
सत्यबन्धाभ्याम्
satyabandhābhyām
सत्यबन्धेभ्यः
satyabandhebhyaḥ
Genitive सत्यबन्धस्य
satyabandhasya
सत्यबन्धयोः
satyabandhayoḥ
सत्यबन्धानाम्
satyabandhānām
Locative सत्यबन्धे
satyabandhe
सत्यबन्धयोः
satyabandhayoḥ
सत्यबन्धेषु
satyabandheṣu
Notes
  • ¹Vedic

References[edit]