सुपार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सु- (su-, good, easy) +‎ पार (pāra, crossing, bringing across; opposite side; end or limit, utmost limit, fullest extend).

Pronunciation[edit]

Adjective[edit]

सुपार (supārá) stem

  1. easy to be crossed or traversed
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.96.1:
      अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः ।
      अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः
      asmā uṣāsa ātiranta yāmamindrāya naktamūrmyāḥ suvācaḥ.
      asmā āpo mātaraḥ sapta tasthurnṛbhyastarāya sindhavaḥ supārāḥ.
      For him, the dawns prolonged their rising; for Indra, the nights uttered auspicious voices by night;
      for him, the waters, the seven water mothers, stood, easy to be crossed by men.
  2. passing quickly (of rain)
  3. leading to prosperity or success; leading away from distress
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.47.7:
      इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ ।
      भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ॥
      indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo accha.
      bhavā supāro atipārayo no bhavā sunītiruta vāmanītiḥ.
      Look out for us, O Indra, as our Leader, and guide us on to gain yet goodlier treasure.
      Excellent Guardian, bear us well through peril, and lead us on to wealth with careful guidance.

Declension[edit]

Masculine a-stem declension of सुपार (supārá)
Singular Dual Plural
Nominative सुपारः
supāráḥ
सुपारौ / सुपारा¹
supāraú / supārā́¹
सुपाराः / सुपारासः¹
supārā́ḥ / supārā́saḥ¹
Vocative सुपार
súpāra
सुपारौ / सुपारा¹
súpārau / súpārā¹
सुपाराः / सुपारासः¹
súpārāḥ / súpārāsaḥ¹
Accusative सुपारम्
supārám
सुपारौ / सुपारा¹
supāraú / supārā́¹
सुपारान्
supārā́n
Instrumental सुपारेण
supāréṇa
सुपाराभ्याम्
supārā́bhyām
सुपारैः / सुपारेभिः¹
supāraíḥ / supārébhiḥ¹
Dative सुपाराय
supārā́ya
सुपाराभ्याम्
supārā́bhyām
सुपारेभ्यः
supārébhyaḥ
Ablative सुपारात्
supārā́t
सुपाराभ्याम्
supārā́bhyām
सुपारेभ्यः
supārébhyaḥ
Genitive सुपारस्य
supārásya
सुपारयोः
supāráyoḥ
सुपाराणाम्
supārā́ṇām
Locative सुपारे
supāré
सुपारयोः
supāráyoḥ
सुपारेषु
supāréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुपारा (supārā́)
Singular Dual Plural
Nominative सुपारा
supārā́
सुपारे
supāré
सुपाराः
supārā́ḥ
Vocative सुपारे
súpāre
सुपारे
súpāre
सुपाराः
súpārāḥ
Accusative सुपाराम्
supārā́m
सुपारे
supāré
सुपाराः
supārā́ḥ
Instrumental सुपारया / सुपारा¹
supāráyā / supārā́¹
सुपाराभ्याम्
supārā́bhyām
सुपाराभिः
supārā́bhiḥ
Dative सुपारायै
supārā́yai
सुपाराभ्याम्
supārā́bhyām
सुपाराभ्यः
supārā́bhyaḥ
Ablative सुपारायाः / सुपारायै²
supārā́yāḥ / supārā́yai²
सुपाराभ्याम्
supārā́bhyām
सुपाराभ्यः
supārā́bhyaḥ
Genitive सुपारायाः / सुपारायै²
supārā́yāḥ / supārā́yai²
सुपारयोः
supāráyoḥ
सुपाराणाम्
supārā́ṇām
Locative सुपारायाम्
supārā́yām
सुपारयोः
supāráyoḥ
सुपारासु
supārā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुपार (supārá)
Singular Dual Plural
Nominative सुपारम्
supārám
सुपारे
supāré
सुपाराणि / सुपारा¹
supārā́ṇi / supārā́¹
Vocative सुपार
súpāra
सुपारे
súpāre
सुपाराणि / सुपारा¹
súpārāṇi / súpārā¹
Accusative सुपारम्
supārám
सुपारे
supāré
सुपाराणि / सुपारा¹
supārā́ṇi / supārā́¹
Instrumental सुपारेण
supāréṇa
सुपाराभ्याम्
supārā́bhyām
सुपारैः / सुपारेभिः¹
supāraíḥ / supārébhiḥ¹
Dative सुपाराय
supārā́ya
सुपाराभ्याम्
supārā́bhyām
सुपारेभ्यः
supārébhyaḥ
Ablative सुपारात्
supārā́t
सुपाराभ्याम्
supārā́bhyām
सुपारेभ्यः
supārébhyaḥ
Genitive सुपारस्य
supārásya
सुपारयोः
supāráyoḥ
सुपाराणाम्
supārā́ṇām
Locative सुपारे
supāré
सुपारयोः
supāráyoḥ
सुपारेषु
supāréṣu
Notes
  • ¹Vedic

References[edit]