सृष्ट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *sr̥ṣṭás, from Proto-Indo-Iranian *sr̥štás, from Proto-Indo-European *sl̥ǵ-tó-s, from *selǵ- (to let go). Cognate with Avestan (𐬀𐬢-)𐬵𐬀𐬭𐬱𐬙𐬀 ((aŋ-)haršta). The term is the past passive participle from the verb root सृज् (sṛj), conveying the sense "(that which is) let go; (what is) released/thrown/discharged; etc.".

Pronunciation[edit]

Adjective[edit]

सृष्ट (sṛṣṭá) stem

  1. let go, discharged, thrown

Declension[edit]

Masculine a-stem declension of सृष्ट (sṛṣṭá)
Singular Dual Plural
Nominative सृष्टः
sṛṣṭáḥ
सृष्टौ / सृष्टा¹
sṛṣṭaú / sṛṣṭā́¹
सृष्टाः / सृष्टासः¹
sṛṣṭā́ḥ / sṛṣṭā́saḥ¹
Vocative सृष्ट
sṛ́ṣṭa
सृष्टौ / सृष्टा¹
sṛ́ṣṭau / sṛ́ṣṭā¹
सृष्टाः / सृष्टासः¹
sṛ́ṣṭāḥ / sṛ́ṣṭāsaḥ¹
Accusative सृष्टम्
sṛṣṭám
सृष्टौ / सृष्टा¹
sṛṣṭaú / sṛṣṭā́¹
सृष्टान्
sṛṣṭā́n
Instrumental सृष्टेन
sṛṣṭéna
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टैः / सृष्टेभिः¹
sṛṣṭaíḥ / sṛṣṭébhiḥ¹
Dative सृष्टाय
sṛṣṭā́ya
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टेभ्यः
sṛṣṭébhyaḥ
Ablative सृष्टात्
sṛṣṭā́t
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टेभ्यः
sṛṣṭébhyaḥ
Genitive सृष्टस्य
sṛṣṭásya
सृष्टयोः
sṛṣṭáyoḥ
सृष्टानाम्
sṛṣṭā́nām
Locative सृष्टे
sṛṣṭé
सृष्टयोः
sṛṣṭáyoḥ
सृष्टेषु
sṛṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सृष्टा (sṛṣṭā́)
Singular Dual Plural
Nominative सृष्टा
sṛṣṭā́
सृष्टे
sṛṣṭé
सृष्टाः
sṛṣṭā́ḥ
Vocative सृष्टे
sṛ́ṣṭe
सृष्टे
sṛ́ṣṭe
सृष्टाः
sṛ́ṣṭāḥ
Accusative सृष्टाम्
sṛṣṭā́m
सृष्टे
sṛṣṭé
सृष्टाः
sṛṣṭā́ḥ
Instrumental सृष्टया / सृष्टा¹
sṛṣṭáyā / sṛṣṭā́¹
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टाभिः
sṛṣṭā́bhiḥ
Dative सृष्टायै
sṛṣṭā́yai
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टाभ्यः
sṛṣṭā́bhyaḥ
Ablative सृष्टायाः / सृष्टायै²
sṛṣṭā́yāḥ / sṛṣṭā́yai²
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टाभ्यः
sṛṣṭā́bhyaḥ
Genitive सृष्टायाः / सृष्टायै²
sṛṣṭā́yāḥ / sṛṣṭā́yai²
सृष्टयोः
sṛṣṭáyoḥ
सृष्टानाम्
sṛṣṭā́nām
Locative सृष्टायाम्
sṛṣṭā́yām
सृष्टयोः
sṛṣṭáyoḥ
सृष्टासु
sṛṣṭā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सृष्ट (sṛṣṭá)
Singular Dual Plural
Nominative सृष्टम्
sṛṣṭám
सृष्टे
sṛṣṭé
सृष्टानि / सृष्टा¹
sṛṣṭā́ni / sṛṣṭā́¹
Vocative सृष्ट
sṛ́ṣṭa
सृष्टे
sṛ́ṣṭe
सृष्टानि / सृष्टा¹
sṛ́ṣṭāni / sṛ́ṣṭā¹
Accusative सृष्टम्
sṛṣṭám
सृष्टे
sṛṣṭé
सृष्टानि / सृष्टा¹
sṛṣṭā́ni / sṛṣṭā́¹
Instrumental सृष्टेन
sṛṣṭéna
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टैः / सृष्टेभिः¹
sṛṣṭaíḥ / sṛṣṭébhiḥ¹
Dative सृष्टाय
sṛṣṭā́ya
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टेभ्यः
sṛṣṭébhyaḥ
Ablative सृष्टात्
sṛṣṭā́t
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टेभ्यः
sṛṣṭébhyaḥ
Genitive सृष्टस्य
sṛṣṭásya
सृष्टयोः
sṛṣṭáyoḥ
सृष्टानाम्
sṛṣṭā́nām
Locative सृष्टे
sṛṣṭé
सृष्टयोः
sṛṣṭáyoḥ
सृष्टेषु
sṛṣṭéṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: saṭṭha
  • Sauraseni Prakrit: 𑀲𑀺𑀝𑁆𑀞 (siṭṭha)

References[edit]