स्मृत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *smr̥tás, from Proto-Indo-European *smr̥-tó-s, from *(s)mer- (to remember). Cognate with Avestan 𐬀𐬌𐬡𐬌-𐬱𐬨𐬀𐬭𐬆𐬙𐬀 (aiβi-šmarəta).[1]

Pronunciation

[edit]

Adjective

[edit]

स्मृत (smṛta) stem

  1. remembered, recollected
  2. thought of

Declension

[edit]
Masculine a-stem declension of स्मृत (smṛta)
Singular Dual Plural
Nominative स्मृतः
smṛtaḥ
स्मृतौ / स्मृता¹
smṛtau / smṛtā¹
स्मृताः / स्मृतासः¹
smṛtāḥ / smṛtāsaḥ¹
Vocative स्मृत
smṛta
स्मृतौ / स्मृता¹
smṛtau / smṛtā¹
स्मृताः / स्मृतासः¹
smṛtāḥ / smṛtāsaḥ¹
Accusative स्मृतम्
smṛtam
स्मृतौ / स्मृता¹
smṛtau / smṛtā¹
स्मृतान्
smṛtān
Instrumental स्मृतेन
smṛtena
स्मृताभ्याम्
smṛtābhyām
स्मृतैः / स्मृतेभिः¹
smṛtaiḥ / smṛtebhiḥ¹
Dative स्मृताय
smṛtāya
स्मृताभ्याम्
smṛtābhyām
स्मृतेभ्यः
smṛtebhyaḥ
Ablative स्मृतात्
smṛtāt
स्मृताभ्याम्
smṛtābhyām
स्मृतेभ्यः
smṛtebhyaḥ
Genitive स्मृतस्य
smṛtasya
स्मृतयोः
smṛtayoḥ
स्मृतानाम्
smṛtānām
Locative स्मृते
smṛte
स्मृतयोः
smṛtayoḥ
स्मृतेषु
smṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्मृता (smṛtā)
Singular Dual Plural
Nominative स्मृता
smṛtā
स्मृते
smṛte
स्मृताः
smṛtāḥ
Vocative स्मृते
smṛte
स्मृते
smṛte
स्मृताः
smṛtāḥ
Accusative स्मृताम्
smṛtām
स्मृते
smṛte
स्मृताः
smṛtāḥ
Instrumental स्मृतया / स्मृता¹
smṛtayā / smṛtā¹
स्मृताभ्याम्
smṛtābhyām
स्मृताभिः
smṛtābhiḥ
Dative स्मृतायै
smṛtāyai
स्मृताभ्याम्
smṛtābhyām
स्मृताभ्यः
smṛtābhyaḥ
Ablative स्मृतायाः / स्मृतायै²
smṛtāyāḥ / smṛtāyai²
स्मृताभ्याम्
smṛtābhyām
स्मृताभ्यः
smṛtābhyaḥ
Genitive स्मृतायाः / स्मृतायै²
smṛtāyāḥ / smṛtāyai²
स्मृतयोः
smṛtayoḥ
स्मृतानाम्
smṛtānām
Locative स्मृतायाम्
smṛtāyām
स्मृतयोः
smṛtayoḥ
स्मृतासु
smṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्मृत (smṛta)
Singular Dual Plural
Nominative स्मृतम्
smṛtam
स्मृते
smṛte
स्मृतानि / स्मृता¹
smṛtāni / smṛtā¹
Vocative स्मृत
smṛta
स्मृते
smṛte
स्मृतानि / स्मृता¹
smṛtāni / smṛtā¹
Accusative स्मृतम्
smṛtam
स्मृते
smṛte
स्मृतानि / स्मृता¹
smṛtāni / smṛtā¹
Instrumental स्मृतेन
smṛtena
स्मृताभ्याम्
smṛtābhyām
स्मृतैः / स्मृतेभिः¹
smṛtaiḥ / smṛtebhiḥ¹
Dative स्मृताय
smṛtāya
स्मृताभ्याम्
smṛtābhyām
स्मृतेभ्यः
smṛtebhyaḥ
Ablative स्मृतात्
smṛtāt
स्मृताभ्याम्
smṛtābhyām
स्मृतेभ्यः
smṛtebhyaḥ
Genitive स्मृतस्य
smṛtasya
स्मृतयोः
smṛtayoḥ
स्मृतानाम्
smṛtānām
Locative स्मृते
smṛte
स्मृतयोः
smṛtayoḥ
स्मृतेषु
smṛteṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Pali: sata[2]
  • Maharastri Prakrit: 𑀫𑀼𑀅 (mua)[2]
  • Sauraseni Prakrit: 𑀲𑀼𑀅 (sua)[2]

References

[edit]
  1. ^ Cheung, Johnny (2007) “*hmar”, in Etymological Dictionary of the Iranian Verb (Leiden Indo-European Etymological Dictionary Series; 2), Leiden, Boston: Brill, →ISBN, page 137
  2. 2.0 2.1 2.2 Turner, Ralph Lilley (1969–1985) “smr̥ta”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press