स्वपू

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Noun[edit]

स्वपू (sva-pū́) stemf

  1. (probably) a broom
    • RV 7.56.3a
      अभि सवपूभिर्मिथो वपन्त वातस्वनसः शयेना अस्प्र्ध्रन |
      abhi svapūbhirmitho vapanta vātasvanasaḥ śyenā aspṛdhran |
      They strew each other with their blasts, these Hawks: they strove together, roaring like the wind.

Declension[edit]

Feminine ū-stem declension of स्वपू (svapū́)
Singular Dual Plural
Nominative स्वपूः
svapū́ḥ
स्वप्वौ / स्वपू¹
svapvaù / svapū́¹
स्वप्वः / स्वपूः¹
svapvàḥ / svapū́ḥ¹
Vocative स्वपु
svápu
स्वप्वौ / स्वपू¹
svápvau / svápū¹
स्वप्वः / स्वपूः¹
svápvaḥ / svápūḥ¹
Accusative स्वपूम्
svapū́m
स्वप्वौ / स्वपू¹
svapvaù / svapū́¹
स्वपूः
svapū́ḥ
Instrumental स्वप्वा
svapvā́
स्वपूभ्याम्
svapū́bhyām
स्वपूभिः
svapū́bhiḥ
Dative स्वप्वै
svapvaí
स्वपूभ्याम्
svapū́bhyām
स्वपूभ्यः
svapū́bhyaḥ
Ablative स्वप्वाः / स्वप्वै²
svapvā́ḥ / svapvaí²
स्वपूभ्याम्
svapū́bhyām
स्वपूभ्यः
svapū́bhyaḥ
Genitive स्वप्वाः / स्वप्वै²
svapvā́ḥ / svapvaí²
स्वप्वोः
svapvóḥ
स्वपूनाम्
svapū́nām
Locative स्वप्वाम्
svapvā́m
स्वप्वोः
svapvóḥ
स्वपूषु
svapū́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]