तत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology 1[edit]

From Proto-Indo-European *tn̥tós (stretched, extended), from *ten- (to stretch, extend). Cognate with Ancient Greek τᾰτός (tatós), Latin tentus.

Pronunciation[edit]

Adjective[edit]

तत (tatá) stem

  1. extended, stretched
  2. spread, diffused, expanded
Declension[edit]
Masculine a-stem declension of तत (tatá)
Singular Dual Plural
Nominative ततः
tatáḥ
ततौ / तता¹
tataú / tatā́¹
तताः / ततासः¹
tatā́ḥ / tatā́saḥ¹
Vocative तत
táta
ततौ / तता¹
tátau / tátā¹
तताः / ततासः¹
tátāḥ / tátāsaḥ¹
Accusative ततम्
tatám
ततौ / तता¹
tataú / tatā́¹
ततान्
tatā́n
Instrumental ततेन
taténa
तताभ्याम्
tatā́bhyām
ततैः / ततेभिः¹
tataíḥ / tatébhiḥ¹
Dative तताय
tatā́ya
तताभ्याम्
tatā́bhyām
ततेभ्यः
tatébhyaḥ
Ablative ततात्
tatā́t
तताभ्याम्
tatā́bhyām
ततेभ्यः
tatébhyaḥ
Genitive ततस्य
tatásya
ततयोः
tatáyoḥ
ततानाम्
tatā́nām
Locative तते
taté
ततयोः
tatáyoḥ
ततेषु
tatéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तता (tatā́)
Singular Dual Plural
Nominative तता
tatā́
तते
taté
तताः
tatā́ḥ
Vocative तते
táte
तते
táte
तताः
tátāḥ
Accusative तताम्
tatā́m
तते
taté
तताः
tatā́ḥ
Instrumental ततया / तता¹
tatáyā / tatā́¹
तताभ्याम्
tatā́bhyām
तताभिः
tatā́bhiḥ
Dative ततायै
tatā́yai
तताभ्याम्
tatā́bhyām
तताभ्यः
tatā́bhyaḥ
Ablative ततायाः / ततायै²
tatā́yāḥ / tatā́yai²
तताभ्याम्
tatā́bhyām
तताभ्यः
tatā́bhyaḥ
Genitive ततायाः / ततायै²
tatā́yāḥ / tatā́yai²
ततयोः
tatáyoḥ
ततानाम्
tatā́nām
Locative ततायाम्
tatā́yām
ततयोः
tatáyoḥ
ततासु
tatā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तत (tatá)
Singular Dual Plural
Nominative ततम्
tatám
तते
taté
ततानि / तता¹
tatā́ni / tatā́¹
Vocative तत
táta
तते
táte
ततानि / तता¹
tátāni / tátā¹
Accusative ततम्
tatám
तते
taté
ततानि / तता¹
tatā́ni / tatā́¹
Instrumental ततेन
taténa
तताभ्याम्
tatā́bhyām
ततैः / ततेभिः¹
tataíḥ / tatébhiḥ¹
Dative तताय
tatā́ya
तताभ्याम्
tatā́bhyām
ततेभ्यः
tatébhyaḥ
Ablative ततात्
tatā́t
तताभ्याम्
tatā́bhyām
ततेभ्यः
tatébhyaḥ
Genitive ततस्य
tatásya
ततयोः
tatáyoḥ
ततानाम्
tatā́nām
Locative तते
taté
ततयोः
tatáyoḥ
ततेषु
tatéṣu
Notes
  • ¹Vedic
Descendants[edit]
  • Maharastri Prakrit: 𑀢𑀬 (taya)

Etymology 2[edit]

From Proto-Indo-European *tata-, imitative of baby talk. Compare Latin tata, Ancient Greek τατᾶ (tatâ).

Noun[edit]

तत (tatá) stemm

  1. (Vedic) a father
    Synonyms: पितृ (pitṛ́), जनक (janaká)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.112.3:
      कारुरहं ततो भिषगुपलप्रक्षिणी नना।
      नानाधियोवसूयवो अनु घा इव तस्थिमेन्द्रायेन्दो परि स्रव॥
      kārurahaṃ tato bhiṣagupalaprakṣiṇī nanā.
      nānādhiyovasūyavo anu ghā iva tasthimendrāyendo pari srava.
      I am a poet, my father is a physician and my mother lays corn upon the stones.
      Striving for wealth, with varied plans, we follow our desires like kine. Flow, Indu, flow for Indra's sake.
Declension[edit]
Masculine a-stem declension of तत (tatá)
Singular Dual Plural
Nominative ततः
tatáḥ
ततौ / तता¹
tataú / tatā́¹
तताः / ततासः¹
tatā́ḥ / tatā́saḥ¹
Vocative तत
táta
ततौ / तता¹
tátau / tátā¹
तताः / ततासः¹
tátāḥ / tátāsaḥ¹
Accusative ततम्
tatám
ततौ / तता¹
tataú / tatā́¹
ततान्
tatā́n
Instrumental ततेन
taténa
तताभ्याम्
tatā́bhyām
ततैः / ततेभिः¹
tataíḥ / tatébhiḥ¹
Dative तताय
tatā́ya
तताभ्याम्
tatā́bhyām
ततेभ्यः
tatébhyaḥ
Ablative ततात्
tatā́t
तताभ्याम्
tatā́bhyām
ततेभ्यः
tatébhyaḥ
Genitive ततस्य
tatásya
ततयोः
tatáyoḥ
ततानाम्
tatā́nām
Locative तते
taté
ततयोः
tatáyoḥ
ततेषु
tatéṣu
Notes
  • ¹Vedic
Derived terms[edit]

References[edit]