नक्षत्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit नक्षत्र (nákṣatra).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /nək.ʂət̪.ɾᵊ/, [nɐk.ʃɐt̪.ɾᵊ]

Noun[edit]

नक्षत्र (nakṣatram

  1. star or any astronomical object
  2. constellation

Declension[edit]

Synonyms[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Possibly from an earlier *nák-kṣatra (ruling over the night), from नक् (nák, night) + क्षत्र (kṣatra, dominion, rule). Alternatively, from the root नक्ष् (nakṣ, to reach).

Pronunciation[edit]

Noun[edit]

नक्षत्र (nákṣatra) stemn or m

  1. a star or any heavenly body
    Synonyms: स्तृ (stṛ), तृ (tṛ)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.67.6:
      ता हि क्षत्रं धारयेथे अनु द्यून्दृंहेथे सानुमुपमादिव द्योः।
      दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातान्द्यां धासिनायोः॥
      tā hi kṣatraṃ dhārayethe anu dyūndṛṃhethe sānumupamādiva dyoḥ.
      dṛḷho nakṣatra uta viśvadevo bhūmimātāndyāṃ dhāsināyoḥ.
      So, through the days maintaining princely power. ye prop the height as ’twere from loftiest heaven.
      The Star of all the Gods, established, filleth the heaven and earth with food of man who liveth.
  2. the Sun
  3. an asterism or constellation through which the moon passes, a lunar mansion

Declension[edit]

Neuter a-stem declension of नक्षत्र (nákṣatra)
Singular Dual Plural
Nominative नक्षत्रम्
nákṣatram
नक्षत्रे
nákṣatre
नक्षत्राणि / नक्षत्रा¹
nákṣatrāṇi / nákṣatrā¹
Vocative नक्षत्र
nákṣatra
नक्षत्रे
nákṣatre
नक्षत्राणि / नक्षत्रा¹
nákṣatrāṇi / nákṣatrā¹
Accusative नक्षत्रम्
nákṣatram
नक्षत्रे
nákṣatre
नक्षत्राणि / नक्षत्रा¹
nákṣatrāṇi / nákṣatrā¹
Instrumental नक्षत्रेण
nákṣatreṇa
नक्षत्राभ्याम्
nákṣatrābhyām
नक्षत्रैः / नक्षत्रेभिः¹
nákṣatraiḥ / nákṣatrebhiḥ¹
Dative नक्षत्राय
nákṣatrāya
नक्षत्राभ्याम्
nákṣatrābhyām
नक्षत्रेभ्यः
nákṣatrebhyaḥ
Ablative नक्षत्रात्
nákṣatrāt
नक्षत्राभ्याम्
nákṣatrābhyām
नक्षत्रेभ्यः
nákṣatrebhyaḥ
Genitive नक्षत्रस्य
nákṣatrasya
नक्षत्रयोः
nákṣatrayoḥ
नक्षत्राणाम्
nákṣatrāṇām
Locative नक्षत्रे
nákṣatre
नक्षत्रयोः
nákṣatrayoḥ
नक्षत्रेषु
nákṣatreṣu
Notes
  • ¹Vedic

Descendants[edit]

Borrowed terms

References[edit]