नारायण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

From Sanskrit नारायण (nārāyaṇa).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /nɑː.ɾɑː.jəɳ/, [näː.ɾäː.jɐ̃ɳ]

Proper noun[edit]

नारायण (nārāyaṇm

  1. (Hinduism) Narayana, the god Vishnu; God
    हे नारायणhe nārāyaṇO God!

Declension[edit]

Sanskrit[edit]

Etymology[edit]

A tatpurusha compound of नर (nára, man) + अयन (ayana, eternal, without ending).

Adjective[edit]

नारायण (nārāyaṇám

  1. of or pertaining to Narayana or Krishna

Declension[edit]

Masculine a-stem declension of नारायण (nārāyaṇá)
Singular Dual Plural
Nominative नारायणः
nārāyaṇáḥ
नारायणौ / नारायणा¹
nārāyaṇaú / nārāyaṇā́¹
नारायणाः / नारायणासः¹
nārāyaṇā́ḥ / nārāyaṇā́saḥ¹
Vocative नारायण
nā́rāyaṇa
नारायणौ / नारायणा¹
nā́rāyaṇau / nā́rāyaṇā¹
नारायणाः / नारायणासः¹
nā́rāyaṇāḥ / nā́rāyaṇāsaḥ¹
Accusative नारायणम्
nārāyaṇám
नारायणौ / नारायणा¹
nārāyaṇaú / nārāyaṇā́¹
नारायणान्
nārāyaṇā́n
Instrumental नारायणेन
nārāyaṇéna
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणैः / नारायणेभिः¹
nārāyaṇaíḥ / nārāyaṇébhiḥ¹
Dative नारायणाय
nārāyaṇā́ya
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Ablative नारायणात्
nārāyaṇā́t
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Genitive नारायणस्य
nārāyaṇásya
नारायणयोः
nārāyaṇáyoḥ
नारायणानाम्
nārāyaṇā́nām
Locative नारायणे
nārāyaṇé
नारायणयोः
nārāyaṇáyoḥ
नारायणेषु
nārāyaṇéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नारायणी (nārāyaṇī́)
Singular Dual Plural
Nominative नारायणी
nārāyaṇī́
नारायण्यौ / नारायणी¹
nārāyaṇyaù / nārāyaṇī́¹
नारायण्यः / नारायणीः¹
nārāyaṇyàḥ / nārāyaṇī́ḥ¹
Vocative नारायणि
nā́rāyaṇi
नारायण्यौ / नारायणी¹
nā́rāyaṇyau / nā́rāyaṇī¹
नारायण्यः / नारायणीः¹
nā́rāyaṇyaḥ / nā́rāyaṇīḥ¹
Accusative नारायणीम्
nārāyaṇī́m
नारायण्यौ / नारायणी¹
nārāyaṇyaù / nārāyaṇī́¹
नारायणीः
nārāyaṇī́ḥ
Instrumental नारायण्या
nārāyaṇyā́
नारायणीभ्याम्
nārāyaṇī́bhyām
नारायणीभिः
nārāyaṇī́bhiḥ
Dative नारायण्यै
nārāyaṇyaí
नारायणीभ्याम्
nārāyaṇī́bhyām
नारायणीभ्यः
nārāyaṇī́bhyaḥ
Ablative नारायण्याः / नारायण्यै²
nārāyaṇyā́ḥ / nārāyaṇyaí²
नारायणीभ्याम्
nārāyaṇī́bhyām
नारायणीभ्यः
nārāyaṇī́bhyaḥ
Genitive नारायण्याः / नारायण्यै²
nārāyaṇyā́ḥ / nārāyaṇyaí²
नारायण्योः
nārāyaṇyóḥ
नारायणीनाम्
nārāyaṇī́nām
Locative नारायण्याम्
nārāyaṇyā́m
नारायण्योः
nārāyaṇyóḥ
नारायणीषु
nārāyaṇī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नारायण (nārāyaṇá)
Singular Dual Plural
Nominative नारायणम्
nārāyaṇám
नारायणे
nārāyaṇé
नारायणानि / नारायणा¹
nārāyaṇā́ni / nārāyaṇā́¹
Vocative नारायण
nā́rāyaṇa
नारायणे
nā́rāyaṇe
नारायणानि / नारायणा¹
nā́rāyaṇāni / nā́rāyaṇā¹
Accusative नारायणम्
nārāyaṇám
नारायणे
nārāyaṇé
नारायणानि / नारायणा¹
nārāyaṇā́ni / nārāyaṇā́¹
Instrumental नारायणेन
nārāyaṇéna
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणैः / नारायणेभिः¹
nārāyaṇaíḥ / nārāyaṇébhiḥ¹
Dative नारायणाय
nārāyaṇā́ya
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Ablative नारायणात्
nārāyaṇā́t
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Genitive नारायणस्य
nārāyaṇásya
नारायणयोः
nārāyaṇáyoḥ
नारायणानाम्
nārāyaṇā́nām
Locative नारायणे
nārāyaṇé
नारायणयोः
nārāyaṇáyoḥ
नारायणेषु
nārāyaṇéṣu
Notes
  • ¹Vedic

Noun[edit]

नारायण (nārāyaṇá) stemn

  1. name of the ground on the banks of the Ganges for a distance of 4 cubits from the water
  2. a particular medicinal powder
  3. a medical oil expressed from various plants

Declension[edit]

Neuter a-stem declension of नारायण (nārāyaṇá)
Singular Dual Plural
Nominative नारायणम्
nārāyaṇám
नारायणे
nārāyaṇé
नारायणानि / नारायणा¹
nārāyaṇā́ni / nārāyaṇā́¹
Vocative नारायण
nā́rāyaṇa
नारायणे
nā́rāyaṇe
नारायणानि / नारायणा¹
nā́rāyaṇāni / nā́rāyaṇā¹
Accusative नारायणम्
nārāyaṇám
नारायणे
nārāyaṇé
नारायणानि / नारायणा¹
nārāyaṇā́ni / nārāyaṇā́¹
Instrumental नारायणेन
nārāyaṇéna
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणैः / नारायणेभिः¹
nārāyaṇaíḥ / nārāyaṇébhiḥ¹
Dative नारायणाय
nārāyaṇā́ya
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Ablative नारायणात्
nārāyaṇā́t
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Genitive नारायणस्य
nārāyaṇásya
नारायणयोः
nārāyaṇáyoḥ
नारायणानाम्
nārāyaṇā́nām
Locative नारायणे
nārāyaṇé
नारायणयोः
nārāyaṇáyoḥ
नारायणेषु
nārāyaṇéṣu
Notes
  • ¹Vedic

Proper noun[edit]

नारायण (Nārāyaṇám

  1. the son of the original Man; an epithet of Vishnu or Krishna - Narayana
  2. the purusha-hymn
  3. (as a synonym of Vishnu) Name of the 2nd month
  4. a mystical name of the letter 'ā'
  5. in classical literature, the name of several men and commentators

Declension[edit]

Masculine a-stem declension of नारायण (nārāyaṇá)
Singular Dual Plural
Nominative नारायणः
nārāyaṇáḥ
नारायणौ / नारायणा¹
nārāyaṇaú / nārāyaṇā́¹
नारायणाः / नारायणासः¹
nārāyaṇā́ḥ / nārāyaṇā́saḥ¹
Vocative नारायण
nā́rāyaṇa
नारायणौ / नारायणा¹
nā́rāyaṇau / nā́rāyaṇā¹
नारायणाः / नारायणासः¹
nā́rāyaṇāḥ / nā́rāyaṇāsaḥ¹
Accusative नारायणम्
nārāyaṇám
नारायणौ / नारायणा¹
nārāyaṇaú / nārāyaṇā́¹
नारायणान्
nārāyaṇā́n
Instrumental नारायणेन
nārāyaṇéna
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणैः / नारायणेभिः¹
nārāyaṇaíḥ / nārāyaṇébhiḥ¹
Dative नारायणाय
nārāyaṇā́ya
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Ablative नारायणात्
nārāyaṇā́t
नारायणाभ्याम्
nārāyaṇā́bhyām
नारायणेभ्यः
nārāyaṇébhyaḥ
Genitive नारायणस्य
nārāyaṇásya
नारायणयोः
nārāyaṇáyoḥ
नारायणानाम्
nārāyaṇā́nām
Locative नारायणे
nārāyaṇé
नारायणयोः
nārāyaṇáyoḥ
नारायणेषु
nārāyaṇéṣu
Notes
  • ¹Vedic

Descendants[edit]