नासिका

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From नासा (nāsā) +‎ -इका (-ikā).

Pronunciation[edit]

Noun[edit]

नासिका (nā́sikā) stemf

  1. (anatomy) nose
  2. (anatomy) nostril
  3. (anatomy) proboscis
  4. (anatomy) trunk
  5. projection

Declension[edit]

Feminine ā-stem declension of नासिका (nā́sikā)
Singular Dual Plural
Nominative नासिका
nā́sikā
नासिके
nā́sike
नासिकाः
nā́sikāḥ
Vocative नासिके
nā́sike
नासिके
nā́sike
नासिकाः
nā́sikāḥ
Accusative नासिकाम्
nā́sikām
नासिके
nā́sike
नासिकाः
nā́sikāḥ
Instrumental नासिकया / नासिका¹
nā́sikayā / nā́sikā¹
नासिकाभ्याम्
nā́sikābhyām
नासिकाभिः
nā́sikābhiḥ
Dative नासिकायै
nā́sikāyai
नासिकाभ्याम्
nā́sikābhyām
नासिकाभ्यः
nā́sikābhyaḥ
Ablative नासिकायाः / नासिकायै²
nā́sikāyāḥ / nā́sikāyai²
नासिकाभ्याम्
nā́sikābhyām
नासिकाभ्यः
nā́sikābhyaḥ
Genitive नासिकायाः / नासिकायै²
nā́sikāyāḥ / nā́sikāyai²
नासिकयोः
nā́sikayoḥ
नासिकानाम्
nā́sikānām
Locative नासिकायाम्
nā́sikāyām
नासिकयोः
nā́sikayoḥ
नासिकासु
nā́sikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

References[edit]