भवन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit भवन (bhavana).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /bʱə.ʋən/, [bʱɐ.ʋɐ̃n]

Noun[edit]

भवन (bhavanm (Urdu spelling بھون)

  1. building, edifice, structure
  2. mansion, palace
  3. house

Declension[edit]

See also[edit]

Sanskrit[edit]

Pronunciation[edit]

Noun[edit]

भवन (bhavana) stemm or n

  1. building, edifice
  2. house, dwelling, residence
  3. mansion, palace
  4. place of abode

Declension[edit]

Masculine a-stem declension of भवन (bhavana)
Singular Dual Plural
Nominative भवनः
bhavanaḥ
भवनौ / भवना¹
bhavanau / bhavanā¹
भवनाः / भवनासः¹
bhavanāḥ / bhavanāsaḥ¹
Vocative भवन
bhavana
भवनौ / भवना¹
bhavanau / bhavanā¹
भवनाः / भवनासः¹
bhavanāḥ / bhavanāsaḥ¹
Accusative भवनम्
bhavanam
भवनौ / भवना¹
bhavanau / bhavanā¹
भवनान्
bhavanān
Instrumental भवनेन
bhavanena
भवनाभ्याम्
bhavanābhyām
भवनैः / भवनेभिः¹
bhavanaiḥ / bhavanebhiḥ¹
Dative भवनाय
bhavanāya
भवनाभ्याम्
bhavanābhyām
भवनेभ्यः
bhavanebhyaḥ
Ablative भवनात्
bhavanāt
भवनाभ्याम्
bhavanābhyām
भवनेभ्यः
bhavanebhyaḥ
Genitive भवनस्य
bhavanasya
भवनयोः
bhavanayoḥ
भवनानाम्
bhavanānām
Locative भवने
bhavane
भवनयोः
bhavanayoḥ
भवनेषु
bhavaneṣu
Notes
  • ¹Vedic
Neuter a-stem declension of भवन (bhavana)
Singular Dual Plural
Nominative भवनम्
bhavanam
भवने
bhavane
भवनानि / भवना¹
bhavanāni / bhavanā¹
Vocative भवन
bhavana
भवने
bhavane
भवनानि / भवना¹
bhavanāni / bhavanā¹
Accusative भवनम्
bhavanam
भवने
bhavane
भवनानि / भवना¹
bhavanāni / bhavanā¹
Instrumental भवनेन
bhavanena
भवनाभ्याम्
bhavanābhyām
भवनैः / भवनेभिः¹
bhavanaiḥ / bhavanebhiḥ¹
Dative भवनाय
bhavanāya
भवनाभ्याम्
bhavanābhyām
भवनेभ्यः
bhavanebhyaḥ
Ablative भवनात्
bhavanāt
भवनाभ्याम्
bhavanābhyām
भवनेभ्यः
bhavanebhyaḥ
Genitive भवनस्य
bhavanasya
भवनयोः
bhavanayoḥ
भवनानाम्
bhavanānām
Locative भवने
bhavane
भवनयोः
bhavanayoḥ
भवनेषु
bhavaneṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: भवन (bhavan)
  • Bengali: ভবন (bhobon)
  • Old Javanese: bhawana
  • Punjabi
    Gurmukhi script: ਭਵਨ (bhavan)
    Shahmukhi script: بھون (bhavan)
  • Tamil: பவனம் (pavaṉam)
  • Telugu: భవనము (bhavanamu)
  • Kannada: ಭವನ (bhavana)

See also[edit]